पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सूर्याधिकारः] पूर्वार्धे सप्तविंशः पटलः । तारबिन्द्वन्तवर्गादियुक्ताख्याभिर्नमोन्तकम् । तथैव परमात्मानं सूर्यपद्मासनं तथा ॥२५॥ दीप्तां सूक्ष्मां जयां भद्रां बिभ्रतीं विमलामपि । अमोघां विद्युतां चाष्टदिग्दलेषु क्रमाद् यजेत् ॥ २६॥

सप्तमस्य द्वितीयं तु स्वरैर्दीधै विभेदितम् । 

सबिन्दुमादौ शक्तीनां नमश्चान्ते नियोजयेत् ॥ २७ ॥

नवमी कर्णिकायां च तारादिं सर्वतोमुखीम् ।
इष्ट्वाथ प्रस्फुरन्मुद्रां दर्शयेदथ भास्करम् ॥ २८ ॥
वृत्तस्वतेजोबिम्बस्थं श्वेतपद्मोपरि स्थितम् ।
प्रोक्तमूर्तिधरं देवं सञ्चिन्त्य स्थिरधीर्ह्रदा ।। २९ ।।
पुष्पैरञ्जलिमापूर्य स्वषोत्कं मूलसंयुतम् ।।
उच्चार्य द्वादशान्ताव्जात् तदावाहनमुद्रया । ३० ।।
आवाह्य स्थापयेत् पद्मे स्थापन्या सुसमाहितः । 

सन्निधान्या सन्निधाप्य रुद्ध्वा तन्निष्ठुराख्यया ॥ ३१ ॥ धेन्वा प्ररोच्याथाव्ष्यादीन् दत्त्वा चैव स्वषोत्किना । साङ्गमूलेन चाराध्य पद्मं बिम्बं च दर्शयेत् ॥ ३२ ॥

मानवस्त्रोपवीतादि दत्त्वाङ्गानि यजेत् क्रमात् ।
हृदयादीनि वह्निशरक्षोवायुदलेष्वथ ॥ ३३ ॥ 

मध्ये नेत्रं ततश्चास्त्रं दिग्दलेषु सजातिभिः । वरदाम्भोजहस्ताः स्युर्हृदयाद्याः सुभूषिताः ॥ ३४ ॥

रक्ताभाः स्मेरवदनास्तदस्त्रं योषिदाकृति । 

विद्युत्पुञ्जनिभं रौद्रमुग्रदंष्ट्र विचिन्तयेत् ॥ ३५ ॥

धेनुमुद्रां हृदादीनां दर्शयेद् गोवृष दृशः ।

त्रासनीमपि चास्त्रस्य पुनर्गन्धादिभिर्यजेत् ।। ३६ ॥

१. 'सा' ख. ग.. पाठ. २. 'कं मु सर्व यु' ख. पाठः. ३. 'पा' क पाठ: