पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२८ ईशानशिवगुरदेवपद्वतौ

तद्यथा---
ओं। तेजस्विनं तथा सूर्यमादित्यं तिग्तेजसम् ।

वैकुण्ठं चैव तारादि पृथक् पृथगुदीर्य तु ॥ १४ ॥ आवाहयामीत्युक्ताः स्युर्मन्त्रा:त्वाचाहने रवेः ।

ओं। 

भूर्भुवः सुवः सूर्यादिः स्थापनानन्त्र ईरितः ॥ १५ ॥ महाबलाय स्वाहेति दद्यादर्घ्यै यथाविधि । हृदयेन तथा पाद्यं दद्यादाचमनीयकम् ॥ १६ ॥ मूलेन स्नापयेद् देवं सौरैः सूक्तैःश्च शक्तितः।

मूलेन वस्त्राभरणं कवचेनोपवीतकम् ॥ १७ ।।
पाद्याचामौ यथापूर्वं स्वाहातं प्रणवादिकम् ।
गन्धं स्वषोत्कार्यत् यस्य स्वाहान्तं पुष्पमप्यथ ॥ १८॥
सहसकिरणायेति धूपं च शिरसा रवः ।। 

शिखया दीपमप्याय नैवेद्यममृतात्मने ॥ १९ ॥ जपित्वा सूर्यगायत्रीनुपचारैस्तथार्चयेत् । ओं पिङ्गलाय नमः। अन्तः प्रविश्योपविश्य कृत्वा तु प्राणसंयमम् ॥ २०॥ अस्त्रशुद्धकरोऽङ्गानि हृदयादीनि विन्यसेत् । आत्मानं भास्करं ध्यायन् यथोक्ताय तु पूरयेत् ॥ २१ ॥

साष्टाङ्गं विन्यसेत् तत्र मूलाङ्गान्यर्चयेदपि ।

तत्प्रोक्षितात्मस्थानार्च्चाद्रव्यचक्रः कुशैस्ततः ।। २२॥ गं गणपतये नमः । ओं गुं गुरुभ्यो नमः । इति दक्षिणतो विघ्नं गुरुं चोत्तरतो यजेत् ।

तं प्रभूतासनं पीठं तारवर्गादिपूर्वकम् ।। २३ ।। 

स्वनाम्नाभ्यर्च्य तत्पादांश्चतुरोऽथ हरीन् यजेत् । विमलं सारमाराध्यं सुखं परमपूर्वकम् ।। २४ ॥ १. 'स्तु वार्च' क. ग, पाठ:. २ 'च', ३. चै' व. पाठ:. .. ... तारबि' क. पाठ: