पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

प्रपञ्चगणपतिः] पूर्वार्धे पञ्चदशः पटलः । युक्ताः स्युश्वासिताको रुरुरथ कथितश्चण्डकः क्रोधनाख्य · श्वोन्मत्तोऽन्यः कपाली तदनु निगदितो भीषणः संहृतिश्च ॥ ४२ ॥ तारश्रीयुतपीठनामसहितः पीठेतिशब्द: स्वरो दीर्घः स्यादथ मातृनामसहितं तत्तच्चतुर्थ्यो तु हृत् । ह्रस्वा बिन्दुयुताः स्वराश्च कथिता नाम्ना सिताङ्गादय- श्वाप्यष्टावथ भैरवाय च नमस्तत्पादुकेभ्यस्तथा ॥ ४३ ॥ ब्रह्माण्याद्यास्तु देव्यः स्वसुरसमवपुर्वर्णवाहायुधाद्याः कृष्णा रक्ताच्छपीतास्त्वरुणशुकनिभाः स्वर्णताम्रप्रभास्ते । भूषाढ्या भैरवाः स्युः स्मितमुखकमलाः स्वाक्षमालाकपाल श्चन्द्रोत्तंसास्त्रिनेत्रास्त्वरुणनिवसनालेपमाल्या विचिन्त्याः ॥ ४४ ॥ आमोदोऽथ प्रमोदस्तदनु च सुमुखो दुर्मुखोऽन्यस्तु विघ्न- स्तद्वद् वैनायकाख्यः षडिति गजमुखा दिव्यभूषाम्बराढ्याः । सिद्धिः कान्तिः समृद्धिस्त्वथ मदनेवती क्लिन्नया क्लेदनी चे- त्याभिर्वामाङ्कगाभिः स्मररसललिताः शक्तिभिस्तेऽर्चनीयाः ॥ ४५ ॥ दक्षिणोत्तरपार्श्वयोः शङ्कपद्मनिधी वसुमत्या वसुधारया च शक्त्या लिष्टदेहौ वसुवर्षिणौ सुपूज्यौ । षडेते गणेशाः प्रियालिङ्गिताः स्युः सुरेशाम्बुपामीशरक्षोनिलानाम् । दलेष्वर्चनीया निधी शङ्खपद्मौ प्रवर्षद्धनौ याम्यसौम्यच्छदस्यौ ॥ ४६ ॥ तदन्तैर्वृतार्वैङ्गमन्त्रां गजास्या हृदांद्यास्तु कोणच्छद्वेष्वर्चनीयाः । दिशास्वस्त्रमेषां पुरो नेत्रमिष्ट्वा स्वनाम्ना नमोन्तं च पञ्चोपचारैः ॥ ४७ ॥ अथ विभाव्य निशाकरमण्डलं गगनपाण्डरपङ्कजमध्यगम् । शशिकलांशुसहस्रपरिस्रवत्सितसुधामयशीकरवर्षि यत् ॥ ४८ ॥ सुषिरमस्य च मध्यगतं तनुं तरलदीपशिखानुकृतिं त्विषा । शिवमयं रुचिमत् प्रविचिन्तयेत् परिलसत्परबिन्दुरवोदयम् ॥ ४९ ॥ १. ' तु तत्', २. 'नपति क्लि', ३. 'न्तदूता', ४. 'वंशम', ५ 'भ्यां तु को' क. पाठ:.