पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

इशानशिवगुरुदेवपद्धतौ [मन्त्रपाद: तन्मध्यमशिखरे हेमणिमभूमौ वप्राणि संप्त कनकोज्ज्वलभित्तिकानि । ध्येयानि तत्र च विमानशतानुकीर्णाः कक्ष्याश्च सप्त पृथमुच्छ्रितगोपुरान्ताः ॥ तासांतु मध्यावनिविष्टमनन्तरत्नच्छायावृतं कनकमण्डपमुच्चशृङ्गम् । दिव्यं शशाङ्कमणिकुट्टिमभूषितं स्याद् ध्येयं विशालचतुरश्रमतीव रम्यम् || मुक्तास्रगञ्चितवितानसनाथमध्यं हैमैर्मणिप्रवरवज्रविकारचित्रैः । कुम्भैर्विराजितमथास्य चतुर्दिशासु द्वाराणि चित्रमकराकृतितोरणानि ॥३३॥ नानाविघैर्मधुरसैः परिलम्बमानैः पक्कैः फलैश्च कुसुमैर्वर माल्यदामैः । शाल्यग्रकैः कनकपल्लवमोदकैश्च व्यालम्बितैस्तु परिमण्डितमण्डपान्तम् ॥३४॥ समन्ततः साङ्कुरपालिकाभिर्मणिप्रदीपैश्च हिरण्यदीपैः । सधूपपुष्पाक्षतगन्धपात्रैः सचामरस्वस्तिकशङ्खपद्मैः ॥ १५ ॥ विराजितं दर्पणपूर्णकुम्भैः सलाजकुम्भैरपि तत्र तत्र | समाहितैर्वामनकुब्जकाद्यैर्गणैः समन्तात् समलङ्कृतं तत् ॥ ३६ ॥ अथार्घ्यतोयोक्षितगन्धपुष्पस्वात्माम्बुया गालयमण्डपः सन् । भुवस्तलानामपि चाप्यधस्तादाधारशक्तिं तु यजेत् पुरस्तात् ॥ ३७॥ ततस्त्वनन्तं पृथिवीधरं तं पृथ्वीं च संपूज्य तु योगपीठम् । यजेदनन्तात्मकमस्य पादान् धर्मादिकानुक्ततनून् यथावत् ॥ ३८ ॥ रजस्तमस्सत्त्वमयानि कुन्दं नालाम्बुजे च प्रविचिन्त्य पद्मे । क्रमेण सूर्याग्निनिशाकराणां तत्पत्र तत्केसरकर्णिकाः स्युः ॥ ३९ ॥ तन्मातृकाब्जं लिपिवर्णजुष्टं पूर्वोक्तभङ्गया परिभाव्य तस्मिन् । दिक्पत्रकोणच्छदनक्रमात् स्युः पूज्याः सपीठाष्टकमातृरुद्राः ॥ ४० ॥ प्राच्यां श्रीकामरूपो यमदिशि च तथा कोल्लपूर्वो गिरिः स्यात् सोपाराख्यं प्रतीच्यां धनदादशि तथा चोड्डियाणं तु पीठम् । आग्नेय्यां चापि तद्वन्मलयगिरिरथ श्रीकुलान्तं निर्ऋत्यां ४ जालन्धं वायुभागे त्रिणयनहरिति स्यात् तथा देविकोट्टम् ।। ४१ ।। ब्राह्मयाद्याश्चण्डिकान्ताः पृथगिह कथिता मातरस्तेषु पूर्वं दीर्घैर्युक्ताः स्वरैस्ताः शशधरशकलैर्हस्व बिन्दुस्वरैस्ते । १. 'स्तें:' ख. पाट: