पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११६ ईशानशिवगुरुदेवपद्धतौ मन्त्रपाद जुह्वदष्टोत्तरशतं तथा तं वशयेज्जनम् । शालिपिष्टप्रतिकृतिं खादेत् संमन्त्र्य विद्यया ।। १२५ ॥

वशयेत् सप्तदिवसैः पादमारभ्य दक्षिणम् ..

काकं कृष्ण चतुर्दश्यां रात्रौ भित्वास्य मध्यतः ।। १२६ ।

क्षिप्त्वा तु लवणं बद्ध्वा कृष्णसूत्रेण वेष्टितम् ।

दग्ध्वा चितानलेऽभ्यस्तं सहस्रं यत्र दीयते ॥ १२.७ ॥

य स दास इवास्येष्टं कुर्यान्मन्त्रप्रभावतः ।
यद्वान्नौषधगन्धाद्यं यः स्वैर्मन्त्रेण दीयते ॥ १२८ ॥

तं तो वा वशयेत् सद्यो नात्र कार्या विचारणा ! शक्तयः

इति ह निगदिता यथा मुख्यशो मुख्यतन्त्रोदिताः शक्तिविद्यास्त्विमा या महा सकलदुरितदोषदौर्गत्यदौर्भाग्यरोगग्रहक्ष्वेलपीडात्ययाध्यादिदुःखापहाः । सुकुतविभवकाममोक्षार्थिनां प्रार्थितार्थाप्तये कामदोहाः सदा कामधेनूपमा मृतिजननतरङ्गपूर्णार्णघूर्णद्भवाम्भोधिसन्तारनावो जयन्तीह सौख्यपदाः ।। अर्णवः

इति श्रीमदीशानशिवगुरुवपद्धती तन्त्रणा वसुधारपटलः षडविंशः ।। अथ सप्तविंशः पटलः। पुररतात्कं व्योमदीर्वादिवि दुप्लुतं शक्तिबीजं च शुक्लं ससर्गम् । समुद्धृत्य सूर्यायनत्यन्तमुक्त्वा भवेन्मूलमन्त्रस्तु सौरो नवार्णः ॥ १ ॥ ओं अं ब्रह्मतेजो ज्वल हृदयाय नमः । ओं अं विष्णुतेजो(प्र.)ज्वल अर्काय शिरसे स्वाहा । ओं अं रुद्रतेजो भूर्भुवः सुवरों ज्वालिनि शिखायै वषट् । ओं अं महेश्वरतेजः शूलिनि हुं कवचाय हुम् । ओं अं सत्यसदा १. तन्व, २. स्तु' ५. 'अंब्रझतेजोवलक्ष. , 'ल' ख. पाट:: ४. 'आं' क. पाठ.. .