पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१२४ ईशान शिवगुरुदेवपद्धतौ [मन्त्रपाद

शशिशकलयुतं कुरुद्वन्द्वकं वह्निजाया च देव्यास्त्रयस्त्रिंशदों मनु

र्वंशति हि जगद् यथा चण्डवृष्टिप्रयातोऽखिल ध्यानजप्यादिभिः श्रीकरः ।। चण्डवृष्टिप्रयाताख्यो दण्डकः । . रसवेदशरैश्चर्षिबाणर्तुपरिसंख्यया ॥ १०४ ।।

स्वार्ण रस्त्रान्तमङ्गानि कृत्वोमां वश्य कर्मणि । 

पाशाङ्कुशाम्बुजद्वन्द्वकरां रक्तां त्रिलोचनाम् ।। १०५ ॥ ललिताङ्गीं स्मरेद् वाथ श्रियै लक्ष्मीस्वरूपिणीम् । नावाष्टोत्तरसाहस्रं जपेनद्यां पुरस्क्रिया ॥ १०६ ।।

स्यात् सप्तकृत्वः सलिलमभिमन्त्र्य शिवां स्मरेत् ।
मुख प्रक्षालयेन्नित्यमेतत् सवानुरञ्ज कम् ।। १०७ ।।
प्राग्वन्मन्त्रिततैलेन गन्धैर्वा कुङ्कुमादिभिः । 

मुखमालिप्य यान् पश्येत् सर्वानेव वशं नयेत् ॥ १०८ ॥

तत्स्पृष्टकुसुमं मालां गन्धं वश्यांय धारयेत् ।
ग्रामराजकुलादीनां प्रवेशेऽपि जपेदिमम् ॥ १०९ ॥ 

इष्टार्थ साधयेत् सद्यः स्त्रीपुंसोश्च समो विधिः । यन्नामयुक्तं मन्त्रेण जपापुष्पैर्मधुप्लुतैः ॥ ११० ॥

जुहोत्यष्टोत्तरशतं सहस्रं वापि वश्यकृत् ।
जपेद् वा नामसंयुक्तं यस्य तं तं वशं नयेत् ॥ १११ ॥
प्रातः स्नात्वा तु पञ्चम्यां सैकतस्थण्डिले श्रियम् । 

कृताञ्जलिभवैः पुष्पैरष्टोत्तरसहस्रकैः ॥ ११२ ॥ यजेद् गन्धादिभिर्विन्देद्धे नवस्त्रादेकं धनम् । देवामन्त्राधिकारः हृदयं भगवत्यन्ते मातङ्गेश्वरिशव्दयुक् ॥ ११३ ॥ .... 'रम्' स्व. पाठः. २. 'रन्' क. ख. पाठः,