पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

देवीमन्त्राधिकारः] पूर्वार्धे षड्विंशः पटलः ।

आकर्षन्ती रक्ताकल्पामपि सुरुचिरकनकमयीं करेण तु यष्टिका

माधुन्वानां ध्यात्वा देवीमपर इव हि मनसिशयो जपन् वंशयेज्जनम् ॥१६॥ भुजङ्गविजृम्भितम् ।

मधुरत्रयसंयुक्तं स्नायुधौर्जुहोति चेत् ।। ९७ ॥
स्ववशे कुरुते सर्वमाऋष्टिलवणाद् भवेत् ।
यत्राङ्गकल्पना नोक्ता तत्र शक्तयाङ्गकल्पना ॥ ९८ ।।
शस्ता स्यात्छक्तिमन्त्राणामुष्याचं च पुरोदितम् ।

আকাশ । हन्नाभिर्भुजमध्यं च पस्यर्णौ च महेश्वरि ॥ ९१ ।।

शब्दः स्यादथ केशान्तौ मेषो पूर्णेऽथ उद्वयम् । 

तारादिरेष धृत्योर्णो मन्नोऽनाधिपसंज्ञितः ।। १०० । वर्णसाहस्रजप्येन सिध्येद्होमाद् दशांशतः ।

नृत्यन्तं कनकसदसि मुडमदिरतमा दुहितरमनुपश्यन्ती

मन्नाय विविधरसवाभिमतबनवतादि विप्रेभ्यः ।

यच्छन्तीं रुचिरवपुषमरुणवसन कुसुमाचिरशुभक्षेत्राढ्यां 

ध्यात्वोमां यजति जपति यदि अजीतरी अदुरितनपवास स्थान ।। पाह्ने नित्यं जपेन्मन्त्रं निरधोतरं शमम् ।। १०२ ॥

सहस्रं वाचिरेणैव सोडन्नाधिपवान् भवेत् ।

हृदय माहितदेविट गम महादवि देवादिदेवात्यशों सर्वशब्दो भव जनर खादयोः २यकारोऽन्तु मा विष दीर्घकालामपञ्च' नाम वापढीः । लमपि १. 'नान्या ध्या' ख. पाट:... "क' क. स. पाट:. ३. सपाट