पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रिपुटाधिकारः] पूर्वार्धे पड्विंशः पटलः । दीपांश्च नामधेयैः स्वैः प्रणवादिनमोन्तकैः। तद्वाह्ये लोकपालांश्च सगगायुधवाहनान् ।। ७८ ॥ तद्वाह्ये दिग्गजानष्टौ यजेदैरावतादिकान् ।

इत्थं सपरिवारां तामुपचारैर्यथोदितैः ।। ७९ ॥
सम्पूज्य दधिशाल्यन्नं सघृतं सोपदंशकम् ।
निवेद्य सपूपफलं दध्यन्नं वा सुसंस्कृतन् ॥ ८० ॥
वहावपि सामावाह्य कुण्डे वा स्थण्डिले शुभे ।

सांज्येन चरुणा नित्यं हुत्वा देवीं प्रवाहयेत् ॥ ८१ ॥ कामयेद् वसुधां तु यां शुचिना भृगुवाररवेरुदयाहृततन्मृदा मिश्रितं जुहुयात् पयस्त्वथवा घृतपायसमष्टसहस्रमितं तथा ।

आत्मसाद् भवतीह भूर्नचिरान्नवसस्यविमि(श्रित:श्र)सरोजकुमुद्वती स्वादुसिक्तनवोत्पलैर्हेवनेन धनान्यपि राज्यपदं लभते नृपः । कुमुद्वती।

होमान्तेऽनेन विकिरेद् बलि मन्त्रार्णसंख्यया । विशेषाद् विष्णुभक्तस्य मन्त्रोऽयं सर्वकामधुक् ॥ ८३ ॥ भूहृदयाधिकारः श्रीकामशक्तिबीजात्मा त्रिवर्णस्त्रिपुटामनुः स्वबीजैर्वीप्सितैः कुर्यात् षडङ्गानि यथाक्रमम् ॥ ८४ ॥

मागरोदरहेमभूपुलिने सुरपादपमूलगपीठसरोरुहे

वेदसंख्यदले स्थितां त्रिदृशं नवहेमरुचिं मकुटादिविभूषिताम् : षड्भुजां धृतपुण्डरीकयुगां सहपाशमथाङ्कुशपुष्पधनुश्शरान्

बिभ्रतीमरुणाम्बरादियुतां प्रणमामि जगन्नमितां भुवनेश्वरीम् ।। प्राग्वत् ।

स्वाङ्गावृतिः स्यात् प्रथमा केसरेषूत्तरादिषु । दलानेषु च दूत्यस्ता रचिताञ्जलिका यजेत् ।। ८६ ॥

घृणिन्यै । सूर्यायै । आदित्यायै । प्रभावत्यै । . 1. न्मद' क. पाठः, ३. 'भूः', ३. चिरम'ख पा::.