पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

११८ ईज्ञानशिवगुरुदेवपद्धतौ (मन्त्रपादः तद्यथा कल्पतरुमूले रत्नहरिपीठे श्रीमदरुणाब्जे नैकशतपत्रे सुस्थितपदाब्जां श्याममणिवर्णां तुङ्गकुचकुम्भां चारुमुखचन्द्राम् । हारमणिमालाहेममकुटाद्यैराभरणमुख्यैर्भूषिततनुं तां

चित्रवसनाढ्यां साभयंदवामांडाडिमकपाणिं नौमि वसुधाराम् ।। मणिमाला ।

देवीमेवंविधां ध्यात्वा तस्या दक्षिणपार्श्वगम् ।

मुक्तामाणिक्यधाराढ्यघटीहस्तं धनेश्वरम् ॥ १८ ॥
वामतश्चामराग्र्येण हेमदण्डेन सन्ततम् । 

वीजयन्ती समृद्धिं च दिव्यरूपां विचिन्तयेत् ॥ १९ ॥ ओं धर्माय नमः । ओं बुद्धाय नमः। ओं सह्याय नमः । ओं सागरनिर्घोषाय नमः । ओं वज्ररक्षाय नमः । ओं तरुणिने नमः । ओं आर्यावलोकेश्वराय नमः । ओं प्रज्ञाय नमः । ओं सरस्वत्यै नमः । ओं सर्वबोधिसत्त्वेभ्यो नमः। एतान् सिंहासनस्याधो दशदिक्षु यजेत् क्रमात् । षडङ्गमन्त्रैः प्रागुक्तैर्विन्यस्याशां च बन्धयेत् ।। ५० ॥ एवं सपरिवारां तामभिपूज्य यथाविधि ।

मौनी शुचिर्जपेन्मन्त्रं सत्यमेव वदेत् सदा ।। ५१ ॥
विशेषेणास्य मन्त्रस्य सत्योक्त्या लभते फलम् । 

जपाद् दशांशं जुहुयात् पौराज्यविमिश्रितैः ॥ ५२ ॥

ततः श्रीमान् भवेन्मन्त्री नित्याभ्यासार्चनाहुतैः ।
पूर्वोदिताभिर्मुद्राभिर्मन्त्रैः पूर्वोदितैः क्रमात् ॥ ५३ ॥. 

अर्धरात्रे तथा प्रातः श्रियं विन्देद् यजन् जपन् ।

बिल्वच्छायोषितो बिल्वसमिद्भिर्वाथ तत्फलैः ॥ ५१ ॥
नित्यं हुत्वाष्टसाहस्रं षण्मासाद् राज्यभाग् भवेत् ।
पक्षं पयोव्रतो नित्यं प्रातः सन्तर्प्य यो जपेत् ॥ ५५ ॥

१. 'यवरवा', २. 'य' क. पाठ:. ३. 'य सर' . ग. पाठ:.