पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः तद्वैधात् परसैन्यानामुच्चाटनकरं परम् ।

स्वैक्यं ध्यानादिना शत्रु जयेत् संमोहयेदपि ॥ ७८ ।

तिलराजीहुतात् सर्वा मारयेञ्चितिकानले ।

तज्जपितं सिताश्सकुपितः क्षिपेत् कपिवयांसि कालयति त

ल्लंब्धमनन खे पशुपयं निखातमपि सैन्यमार्गनिहितम् ।

वत्सरहोमतः समधुरैस्तिलैर्भवति शक्तिमान् दशशतैः 

पिप्पलं ध्मकैस्तु वशयेज्जुहोत्यभिमतं लभेत सघृतम् ।। प्राग्वत् । यथेद् वनदुर्गायः विनिर्योगोऽनुकीर्तितः ॥ ८० ॥

तुल्यो महिषमर्दिन्याः शूलिन्याश्चासु संमतः ।

शूलिभ्यधिकारः। तारं दुर्गेद्वयं रक्त संवर्तेऽमिलयुग्मकम् ।। ८१ ॥ ऋषिः स्यान्नारदश्छन्दो गायत्रं देवता स्वयम् ।

खड्गदुर्गानिजार्णैः षडङ्गानि च यथाक्रमम् ॥ ८२ ।।

पुगरिगिरिसंख्यै तैः सर्वेणाप्यस्त्रमन्त्रतः । अथ विकृतौ- अवतु सशङ्खचक्रमसिना त्रिशूलमपि या दधच्छूतिभुजै र्नवधननीलकान्तिररुणाथवा त्रिणनयना निसुम्भमथनी । कनकविभूषणा भगवती पिशङ्गवरमाल्यगन्धवसना चटुलगतेर्यथाश्वललितमृगेन्द्रमधिरुह्य वो विनयिनी ॥ अश्वललितम् । मनुमुपलभ्य देशिकमुखान्निजैक्यमभिचिन्त्य तां जपत त त्करितुरगाकुले युधि तथा भयेषु विषमेषु वादविषये ।

स भवति निर्भयश्च विजयो यजेदधिगतामिमां प्रतिदिनं
सितनवमीविशेषयजनाज्जपाच्च खचरोऽणिमादिगुणभाक् ॥ प्राग्वत् । . तिलाज्यसर्षपैर्हुत्वा लक्षं विद्याधरो भवेत् ॥ ८५ ॥

१. 'तो' क. ग. पाठः. १. 'कभू' क. पाठः- ३. 'दि' ख. पाठ,