पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

शूलिन्यधिकारः] पूर्वार्धे पञ्चविंशः पटलः । देवीमेवंविधां ध्यात्वा हृदयाः वार्कमण्डलात् ।

मूलेनावाह्य चाडगैः स्वरुपचारेस्तु पूजयेत् ।। ६९ ॥
देव्याश्चतुर्दिशं दूतश्चितस्रः पीठगा यजेत् । 

पीतां शङ्खारिगदिनोमुद्यतैककरां जयाम् ॥ ७० ॥ पाशदण्डधरां याम्ये सस्फोटां विजयां सिताम् ।

सुभद्रां पश्चिमे श्यामां शङ्खाद्यष्टभुजान्विताम् ॥ ७१ ॥ 

शूलकात्यायनी शुक्लां धृतकुम्भद्वयामृताम् ।

सिञ्चन्तीममृताम्भोभेर्दैवीं कुम्भपरिच्युतैः ।। ७२ ॥

निर्माल्यधारिणीमैशे सिंहिकां चाभिपूजयेत् ।

अथाकृतौ - नित्यविधानतस्तु कुसुमैः सुगन्धवरधूपदीपचरूभिः___ र्भक्तिभरावनम्रशिरसा प्रणम्य कुरुते स्म पूजनविधिम् ।
मद्रकगतिवाद्यमधुरैश्च नृत्तवलिभिः शिवाचरणयो

र्यस्त्विह साधयेन्मनुमिमं न तस्य भुवनेऽस्ति वस्त्वसुलभम्। मद्रकम् । पूजाधिकारः। उत्कृतिलक्षकं जपति चेज्जगत् स निखिलं वशे स्म कुरुते यक्षपिशाचभूतभुजगानभीष्टमिह कारयेद् वचनतः ।

मत्तगजाश्वयोधबहुलं च सैन्यमपि वारयेद् युाधे जयेद् 

यत्र निधिर्निधानमवनौ स पश्यति सुखेन तच्च लभते ॥ प्राग्वत् । स्वैक्यतः शूलिनी ध्यात्वा स्वस्थावेशो भज्जपात् ॥ ७५ ॥

विषग्रहामयादींश्च मोचयेद् दर्शनादपि । 

सिताम्बरे लिखेद् देवी दुर्गा साष्टभुजायुधाम् ॥ ७६ ॥

वामनाभिर्जयाधाभिर्युक्तां तां पूजयेज्जपेत् । 

शीघ्र सिध्यति मन्त्रोऽयमथ बाणेऽर्चयेदिमाम् ॥ ७७ ॥ १. 'कपरा' ग. पाठ