पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दुर्गाहृदयाधिकारः] पूर्वार्धे पञ्चविंशः पटलः ।। सत्त्वं रजस्तमः कन्दनालपद्मानि नामभिः ॥५५ ॥ सूर्यसोमाग्निबिम्बानि कहरीशान् दलादिकान् । अङ्गानि केसराग्रेषु दलागेष्वथ मध्यतः ॥ ५६ ॥

प्रभां मायां जयां सूक्ष्मां विशुद्धां चापि नन्दिनीम् ।

सुप्रभा विजयां सर्वसिद्धिदां चाप्यनुक्रमात् ॥ १७ ॥ दीर्घस्वरादिकं चेष्ट्वा,

ओं वज्रनखदंष्ट्रायुधाय महासिंहाय नमः इति तत्कणिकोपरि । 

ततो यथोक्तरूपाढ्यां दुर्गामावाह्य मूलतः । शस्तोपचारैरभ्यर्च्य बहिरावरणान् यजेत् ॥ ५८॥

तद् यथा -- दुर्गायै वस्वर्णिन्यै आर्यायै कनकप्रभायै कृत्तिकायै अभयप्रदायै कनकायै सुरूपिण्यै ।

दीर्घस्वरादिकाश्चैता पीठबाह्ये नमोन्तकम् । व्युत्क्रमेणार्चयेद् द्वारकोणाशास्वायुधाष्टकम् ॥ ५९ ॥ याद्यष्टार्णादिकं चेष्ट्वा वीथ्यां विघ्नं सरस्वतीम् । मातृर्गुरून् गुहं चैव दिक्ष्वथैशेषु सिंहिकाम् ॥६॥

निर्माल्यधारिणीः पूज्यास्ततो लोकाधिपाः क्रमात् ।
काल्याद्या द्वन्द्वशः पूज्या बाले द्वारचतुष्टये ।। ६१ ॥ 

काली कराली वरदां मदिरां विन्ध्यवासिनीम् । सुप्रभा सिंहवक्रां चाप्यष्टमी दैत्यमर्दिनीम् ॥ ६२ ॥

इष्टदैवं परिवारैः स्वैर्होमान्तमुपचारकैः ।
द्वादशान्ते हृदब्जे वा ततो देवी विसर्जयेत् ।। ६३ ॥

पूजाधिकारः। तिलघृतपायसैः सकलवश्यकर कमलैः श्रियं जयं विषसमिदूषणैः स्नपितराजिघृतैर्हवनादरेर्मृतिम् । .. 'मि', २. 'य', ३. 'थ' ख. पाठः,