पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वनदुर्गाधिकारः] पूवार्धे पञ्चविंशः पटलः । .

क्षेत्रेशस्कन्दशास्तृनपि गणपतिं कन्यकाश्चैव विप्रा.

निष्ट्वा भोज्यैश्च वस्त्रैः कनकमणिभिश्चित्रमालाक्षताद्यैः ॥ चित्रमाला ।

अथ प्रकृतौ

उत्तानाम्नैः पयोक्तैर्ज्वरमुपशमयेच्चापमृत्युं गलूची र्हुत्वा बिल्वं समूलं शकलफलसमित्पल्लवैः स्यात् समृद्धिः । न्यग्रोधाश्वत्थनित्याखदिरकसमिधां चायुधैः सैन्यभङ्गः शुक्रां ध्यायन् सुपीतां कनकसरसिजस्रग्धरां वारुणां ताम् ॥ स्रग्धरा । स्नात्वोपोप्यैकरात्रं जपतु तदयुतं तद्दशांशं शतं वा हुत्वा रक्तानपिण्डैबलिमपि विकिरेन्निस्स्वपेचापि रात्रौ !

ॐ । छित्वा तु संशयं देवि! सर्वज्ञे ! सर्वसाक्षिणि ! ।

सत्यं दर्शय मे स्वप्ने स्वयमागत्य चेप्सितम् ॥ ४३ ॥ नमः स्वप्नदुर्गायै । '

इत्थं सम्प्रार्थ्य देवीं शुभमांप परमं यत् त्रिकालानुबद्धं

पश्येत् स्वप्नेऽर्थजातं विधिरयमुदितः स्वप्नदुर्गाभिधेयः । न्यग्रोधाधो रजन्यामरुणवटसमिद्धोमतो मासमात्राद् यक्षीं पश्येत् समृद्ध्यै नवकनकनिभां चिन्तयेच्चण्डिका ताम् ।। १४ ॥

वश्याकृष्टौ च रक्तां ज्वलदनलनिभां मारणे पीतवर्णां
स्तम्भे द्वेषे च धूम्रामथ विषहरणे शुक्लवर्णां तु मुक्तौ ॥ १५॥ .

अथ वा सर्वकृत्येषु श्यामां सवरदाभयाम् ।

सशङ्खचक्रां तिष्ठन्तीं महिषोपरि चिन्तयेत् ।। ४६ ॥ 

दुर्गामन्त्र जपेद् यस्तमिह बहुविधाः पीडयेयुर्भ्रमाद्या स्तच्छान्त्यै मातृकाब्जैः कमल(!)लिपिविधिना भद्रके न्यस्तकुम्भैः। युक्तैर्लिल्यौषधीभिः सहफलकुसुमैर्हेमरत्नाष्टगन्धै र्लिप्यणै शक्तिरुदैर्गगनसरसिजात् पूरितैश्चाभिषिञ्चेत् ॥ १० ॥ हुत्वा तैर्न्यासमन्त्रैर्घृततिलचरुभिर्गव्यलाजैस्तदाज्यं । गव्यं सम्पात्य रक्षां क्षिपति च कलशेष्वेषु तन्न्यासनद्धम् । १. 'का', २. 'प्यो', ३. 'गो' ख. पाठः.