पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०६ ईशान शिवगुरुदेव पद्धतौ प्राङ्गणेऽर्कवारके दिनेशमण्डलं लिखेद् रजोऽवभासि

तस्य मध्यतोऽम्बुजं वसुच्छदः सकेसरं सकर्णिकं च । 

द्वादशारकं षडश्रबाह्यतस्तु संङ्कृतिप्रसंख्य नेमि मातुलप्रभावृतं तु वत्सरात्मकं समानवृत्तमेव ॥ ३३ ॥ वृत्तम् ।

प्रोक्तमण्डलेऽनलं निधाय मुष्टिदर्भकैः परिस्तृतेऽथ

बाणखड्गवेष्टितेऽस्ये पूर्वतस्तथा यजेच्छिवां जुहोतु । आज्यलाजपायसैर नित्यकैर्यथार्हकं सहस्रकं च लोहिताङ्गपिण्डकैः समन्त्रकं बलिं क्षिपेद् बहिर्दिशासु ॥ प्राग्वत् [मनपादः तावज्जपेत् कुमारीश्च ब्राह्मणान् भोजयेदपि । संम्पूज्य हेमवसनैर्दत्त्वाचार्याय दक्षिणाम् ॥ ३५ ॥ अभयं प्रार्थयेद् देवीमग्निं विप्रान् कुमारिकाः ।

ग्रहरोगादिशान्तिं वा यद् यदिष्टं तदाप्नुयात् ॥ ३६ ॥ 

रविवारं समारभ्य सप्ताहं पक्षमेव वा ।

हुत्वैवं विजयी राजा स्यादापद्भ्यो विमुच्यते ॥ ३७ ॥
एकाक्षान्तोऽम्बुमान् दीर्घः सानन्ता पृथिवी ततः । 

चण्डदुर्गापदान्ते यैर्हृदयान्तो बलैर्मनुः ॥ ३८ ॥

त्रैलोहीं सुविहितां तु व कनकजां कृत्वा शुभा मुद्रिकाः

हुत्वाज्यं दशगुणं सहस्रमथ वा लक्षं तु संपातिताम् ।

तां गव्ये विनिहितां जपेदपि तथा सम्पूजितां धारयन्
दीर्घायुर्बहुधनो भवेदपि रणे मत्तेभविक्रीडितः ॥ मत्तेभविक्रीडितम् ।

हैमाद्यं कलंशमहितं तु कमले भद्राये पूरितं तीर्थाद्भिः कुसुमगन्धहेममणिभिः सर्वैः फलैरौषधैः । अर्धास्ते दिनकरे सजागरजपौ रात्रौ दिनेशोदये तत्स्नानाद् विगतकल्मषो गतरुजः श्रीमान् स जीवेच्चिरम् ॥ प्राग्वत् । प्रोक्तेऽस्मिंश्चाभिषेके यजति विधिवन्मुद्रिका साधने वा देवीमावाह्य तस्मिन् सवृतिसहितां चेशकोणादिबाह्ये । १. क. पाठः २. 'स्व' ३ 'वा कृ. ४. ख, पाठः,