पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

वनदुर्गाधिकारः] पूर्वार्धे पञ्चविंशः पटलः । १०५ तद्वत् प्राक्पटलोदितेन विधिना संसाधिताः शर्कराः शत्रूणां नवदुर्गयापि शिबिरं प्रोच्चाटयेयुर्ध्रुवम् ॥ २४ ॥

उच्चाटोऽश्विदलैः स्वयं निपतितैर्दुत्वाङ्घ्रिपांसुप्लुतैः ___
स्तम्भस्तत्कुसुमैः समिद्भिरपि च स्यादर्धरात्रे मृतिः ।
तत्क्लप्तां प्रतिमां रिपोः सुनिहितप्राणां पुनः खण्डितां

हुत्वा कृष्णचतुर्दशीनिशि तथा काकारिरक्तार्दिताम् ॥ २५ ॥ यद्वा नित्यसमिद्भिराज्यमिलितं हुत्वेभशान्तिर्भवेत् तत्पुष्पैर्मधुरार्दितैस्तु करिणो वश्या भवन्ति ध्रुवम् । मद्यास्तच्छदनैश्च गव्यमसकृत्संमन्त्र्य तां मार्जयेद्

रक्षेत् पायसगव्यतण्डुलघृतैर्नित्याहुताद् वर्धयेत् ॥ २६ ॥ 

छित्त्वा ब्रह्मतरोरूर्ध्वं त्यक्त्वाधोंशं तु पञ्चधा । तत्रैव भित्त्वा तुल्यांशं क्रमादाशासु पञ्चसु ॥ २७ ॥ पातयित्वा तु पुण्यर्क्षे शङ्खं चक्रं च नन्दकम् ।

शार्ङ्ग गदां च कृत्वांशैः पञ्चगव्यघटेषु तान् ॥ २८ ॥
संस्थाप्य कुण्डाद् बाह्ये तु यथा दिक्षु क्रमात् पृथक् ।
प्रतिकुण्डं सहस्रं तु. हुत्वाज्यं गव्यमेव च ।। २९ ॥ 

प्रत्याहुत्येषु संपात्य स्पृष्ट्वा तावज्जपेन्मनुम् । .. निखनेद् ग्रामगेहादेः सर्वरक्षाकरं भवेत् ॥ ३० ॥ अथ कृतौ साध्याख्याणैर्विदर्भ लिखतु मनुममुं पत्रे रविदिने ___ चक्री मृत्पुत्तलीके हृदि निशि निहितं स्ष्टष्ट्वा जपतु तम् ।

सप्ताहं वा त्रिसन्ध्यं मदनपरवशामिष्टा सुवदना

माकर्षेदेष पुंसामपि विधिरुदितस्तुल्यो वशकरः ॥ ३१॥ सुवदना । पद्मैर्हुत्वा नरेन्द्रं वशयति खलु विप्रं वा समधुरैः कल्हारेर्वैश्यमन्यं सलवणमधुना ग्रामं च नगरम् । जातीभिर्दुर्वयायुर्घृतमधुकमलैर्रथं च लभते । दध्ना पुष्टिं तु धान्यैरपि पशुपयसा धान्यानि च पशून् । प्राग्वत् । १. 'य' क. ग. पा. २. 'क' ज. पाठः.