पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०४ मन्त्रा इशानशिवगुरुदेवपद्धतौ एवं सम्पूज्य होमान्तमशक्तौ मनसापि वा । जपन् ध्यायन् महादुर्गांसर्वान् कामानवाप्नुयात् ।। १८ ॥ पूजाधिकारः। अथ वा शत्रुसैन्यादिनिग्रहे परमेश्वरीम् ।

अतिधृतौ - 

शङ्ख चर्म धनुः कपालमुसले मुष्टिं गदामङ्कुशं ___ चक्रं खड्गशरौ त्रिशूलकुलिशप्रासामिपाशान् भुजैः ।

ज्यक्षां तां दधतीं स्मरेद् धननिभां व्याघ्राजिनात्ताम्बरां

सिंहस्थामहिभूषणां रिपुवधे शार्दूलविक्रीडिताम् ॥ शार्दूलविक्रीडितस् ।

अथवासिंहस्थां कथितास्त्रषोडशभुजां विद्युत्प्रभाभीषणां

रक्ताकल्पभुजङ्गहारवलयां त्रयक्षां कुमारीगणैः । सन्नद्धां विविधायुधैः परिवृतां दुर्गा तथा मातृभि र्ध्यायेत् तां कुपितां महासुरवधे शस्त्रास्त्रधारामुचम् ॥ २० ॥ ध्यात्वैनां तु यजन् यथाभिलषितं यो वेदलक्षं जपे द्भुत्वा ब्रीहितिलाज्यदुग्धचरुभिर्मन्त्रोऽस्य सिध्येत् ततः ।

उद्दिश्यापि जुहोति वा दशशतं येनायुतं वार्बुद

लक्षं वापि समीहितं तदखिलं प्राप्नोति भक्तः स चेत् ॥ ११ ॥ स्वैक्यं शूलकरां स्मरन् जपतु तां संस्पृश्य सर्वामयां स्तर्जन्या शमयेत् तु नाभिसलिले विन्देदभीष्टं जपेत् ।

राजीजर्तिलगव्यबिल्वसमिधां होमो ह्यपस्मारह

च्छुङ्गोपेतवटैधसामपि हुताद् व्याधिग्रहादीन् हरेत् ॥ २२ ॥ रविवारादिकं शस्तं सर्वेषां काम्यकर्मणाम् । नवन्या वा चतुर्दश्यां प्रारभेत् क्रूरकर्म यत् ॥ २३ ॥ तीक्ष्णाज्यायुतहोमसाधितशरैत्रिंशद्भिरस्तैः पृथक् शत्रूणां पृतना प्रयाति विलयं भीत्या दिशो विद्रुता । m १. 'ता व्यास. पाठः . .