पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पात्रे पूजाधिकारः ] पूर्वार्धे पञ्चविंशः पटल: 1 तत्र वज्रासनाख्यं तदासनस्वाख्यया यजेत् !. प्रकृतिं त्रिगुणैर्बिम्बं मूर्त्तिभिः पङ्कजं तथा ॥ ८ ॥ किञ्जल्केष्वङ्गैर्वृतिरथ ततः शक्तिभिः स्याद् दलाग्रे ष्वार्याद्याश्चक्रं दरशरधनुःखेटखड्गान् दधत्यः । रक्तालेपाढ्याः करधृतगुणाश्चापरासृक्कपाला रक्ताङ्गयः सर्वा बहिरथ वृती मातृभिलोकपालैः ॥ प्राग्वत् । आर्यादुर्गा तथा भद्रा भद्रकाली तथाम्बिका । क्षेम्या च वेदगर्भा चाप्यष्टमी क्षेमकारिका ॥ १० ॥ नमोन्तमेताः स्वाख्याभिरिष्ट्वाथावाहयेच्छिवाम् ।

तत्पद्मकर्णिकामध्ये चित्रे वेरेऽथ वा स्थले ॥ ११ ॥

१०३ जलजफलके शार्ङ्गं तर्जन्या वामतोऽन्यत्र चक्रं त्वसिमपि शरं वा शूलं दोर्भिर्बिभ्रतीं चाङ्गलेखाम् ।

मरतकरुचिं सिंहस्थां देवीं रक्तगन्धाम्बराद्यैः

कटकमकुटैस्त्र्यक्षां हाराद्यैर्भूषितां नौमि दुर्गाम् ॥ १२ ॥ अङ्गलेखा | एवंरूपां जयाद्यर्थी रक्षाभ्यर्थी च पूजयेत् । श्रीकामो राज्यकामो वा वक्ष्यमाणस्वरूपिणीम् ॥ १३ ॥ कनकरुचिरां हेमाब्जासीनां शङ्खचक्रे दधाना - मभयवरदां शुक्लाकल्पां तां दिव्यरूपां त्रिणेत्राम् । कनकमणिभिर्मुक्ताहाराद्यैर्भूषितां चारुमौलौ धृतशशिकलां दुर्गां वन्देऽहं कन्यकावृन्दमध्ये ॥ १४ ॥ प्राग्वत् । अनयोर्मार्गयोरेकमाश्रित्याराधयेच्छिवाम् । प्राङ्कणादौ रवेर्बिम्बाद् द्वादशान्ताद् गृहादिषु ॥ १५ ॥

मूलेनाबाह्यं चाप्यङ्गैरर्थ्याद्यैरुपचारकैः ।
बहिर्दिक्षु यजेदष्टौ शङ्खादीन्यायुधक्रमात् ॥ १६ ॥ 

मातृरष्टौ च लोकेशान् तेषामस्त्रावृतिं तथा । निर्माल्यधारिणीमैशे सिंहिकां चाभिपूजयेत् ॥ १७ ॥