पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१०. ईशानशिवगुरुदेवपद्धतौ मन्त्रपादः चतुश्चत्वारिंशद्दिनपरिमितात् पूर्वमवधे ररिर्मृत्योर्वक्रं प्रविशति स चेज्जीवति यदा।

क्षणाज्जातं वत्सं सलिलपरिधोतं त्वथ तु गो

र्घृतासिक्तं हुत्वा प्रतिकृतिमपीत्थं स न भवेत् ॥ ६९ ॥

यावत् तद् भस्मसाद् भूयात् तावन्मन्त्रं जपेत् पुनः ॥ ७० ॥

अत्रात्मरक्षा कर्तव्या पञ्चगव्याभिषेकतः । विप्रेभ्यो गोशतं दद्यात् प्रायश्चित्तं तु तत्स्मृतम् ।। ७१ ।। भवेदुत्सादोऽरेर्विषशिखरिपञ्चाङ्गहवनात् ___ फलैः स्तम्भः पर्णैर्विषविललितैश्चाटनमरेः । तथा द्वेषः पुष्पैश्चरुतिलघृतैः शान्तिरुदिता समन्त्रस्नानाद्यैर्विहितनिजरक्षो जपतु तम् ।। ७२ ॥

ॐ। प्रसीदतां जातवेदा दुर्गा च वरदा मम ।

तयोः प्रसादात् सर्वत्र वाञ्छितं मम सिध्यतात् ।। ७३ ।। इत्युपस्थानमन्त्रः । अथापरः प्रकारोऽत्र त्रिष्टुभः कथ्यतेऽधुना । दैवतं जातवेदोऽमिः प्राग्वच्छेषं विधीयते ॥ ७१ ।।

त्रिकालस्नायी स्यान्नियमितकथो द्वादशदिनं ___

पयो यावद् भिक्षां फलमपि यदिष्टं चरतु तत् ।

चरेच्चामेयाख्यं व्रतमिह सहसं त्वथ जपे

चरूं चैवानेयं सघृतमिह निर्वाप्य जुहुयात् ।। ७५ ॥

सहस्रं वा शतं विप्रान् भोजयेद् दश वान्ततः ।

देवमग्निं स्मरंस्तेभ्यो लब्धाशीर्वृतमुत्सृजेत् ।। ७६ ॥

ॐ। प्रीयतां जातवेदोऽग्निः सफलं वास्तु मे व्रतम् ।

मन्त्रोऽयं फलतां शीघ्र सिद्धिश्चैवास्तु शाश्वती ॥ ७७ ॥

इति व्रतं समापयेत् ।

१. 'गो' क. पाटः.