पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रेष्टुभादिदुर्गापञ्चकम्] पूर्वार्धे चतुर्विंशः पटलः । आशास्वष्टास्वपि हुतवहान्मूर्तिभिश्चापि मध्ये वह्निं प्राच्यां दिशि भगवतीं सम्यगावाह्य चेष्ट्वा ।

ध्यायन् हुत्वा शकलशतकं तेष्वथैकैकमग्ना

वीतीः सर्वा हरति च भयं प्राप्नुयाच्चैव कामान् ।। ६२ ।।

भिन्ना खण्डैमधुरमिलितर्वाम्रपर्णैश्च हुत्वा __

रागक्षुद्रं हरति जुहुयात् पैप्पलैर्गोष्ठशान्त्ये ।

गोमूत्राक्तैर्ग्रहरिपुरुजो हन्त्यपामार्गजेध्मैः

पत्राग्राढ्यैरवति तु हुतात् साज्यमादुम्बराणाम् ।। ६३ ।। मातङ्गानां वटफलहुतात् स्यान्मदः पल्लवैस्तै स्ते वश्याः स्युः सततमपि 'तान् मार्जयेत् पञ्चगव्यैः ।

धान्यान्यं सुलभमपि चाप्यन्नमन्नेन होमा

लक्ष्मीपुष्पैर्घृतमधुयुतैः प्राप्नुयाच्चापि लक्ष्मीम् ॥ १४ ॥

सितासितारुणैः सूत्रैर्वेष्टिता गव्यरूषिताः ।
वटजाः समिधो हुत्वा रक्ताम्भोऽन्नबलिं क्षिपेत् ॥ ६५॥

सर्वं चतुष्पथे क्षिप्त क्षुद्ररोगादिशान्तिकृत् । कृत्वा शत्रोर्गगनकपिलागोमयेनाथ देहं त्वग्न्यालिप्तं जपतु तपनस्योदयादार्धरात्रात् ।

छित्वारण्ये सविषमथ तत्कापिलेनोदयान्तं
कृष्णाष्टम्यां यदिह जुहुयान्मृत्युमेत्यस्य शत्रुः ।। ६६ ।। 

आत्मरक्षार्थमात्मानं सनःपर्षदिति स्पृशेत् ॥ ६७ ॥ होमदानाभिषेकाद्यैरात्मा रक्ष्यो विशेषतः । त्रिकोणे कुण्डेऽग्नौ पैरनरमिते श्वेलतरुजां तनुं शत्रोस्तुल्यां मधुमलविचित्राङ्गसुभगाम् ।

अधोवक्रां बद्ध्वा शिखरिण वने श्वेलसमिधां 

निशीथे साहस्रं कटु घृतसहस्रं च जुहुयात् ॥ ६८ ।। शिखरिणी । १. , २. 'नी स्व. पाठः, ३. 'हि' क. पाठ:. ४. 'व' ख पाठः.