पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

२साचारापा हुत्वा सम्पातयेत् तेषु हेमताम्रादिहतिषु ।

बलिं विकीर्य विप्रेन्द्रान् भोजयेच्च कुमारिकाः ।। ५४ ।। 

गुरुं च होतृञ्जपितॄन् दक्षिणाभिश्च तोषयेत् । पुरग्रामगृहादीनां नवदिक्षु यथाक्रमम् ॥ ५५ ।। तैरथ गव्यपात्रनिहितैर्भुवि समविहितै र्ग्रामपुरादिरक्षणविधिर्भवति हि सुचिरम् ।

तत्र तु वंशपत्रपतिता इव जलकणिकाः

न स्थितिमवाप्नुवन्ति विपदः स्फुटपवनधुताः ॥ वंशपत्रपतिता ।

ब्रह्मतरुं विदार्य नवधा नवदिशि पतितै

स्तैः सुकृतायुधैर्नवविधैर्निगदितविधिना ।

ग्रामपुरादिबाह्यनिहितैश्च तदवनविधिः

स्याज्जलधिगमार्द्रसिकतैर्विधिरपि च परः ।। ५७ ।।

रशब्देन सिकताविधिरप्ययमेवेत्यर्थः ।

सितपाषाणकैश्चापि नवभिर्बिल्वसंमितैः । संस्कृत्यायुधवद् दिक्षु क्षिपेद् रोगादिशान्तये ॥ ५८ ॥

वारे भानोर्गगनवसनो नन्ददुर्गाग्रहाणां

दिक्ष्वादद्यान्नवसु मनुना शर्करास्तावतीम्ताः ।

मध्ये रात्रौ विषतरुदले न्यस्य संपातहोमा.
न्मन्दाक्रान्ता दृषदि जपिताः सैन्यचाटाय शस्ताः ॥ मन्दाक्रान्ता ।
लक्ष्मीकामो मधुरमिलितं क्षीरिणां वै समिद्भिः

शालीव्रीहिप्रवरचरुभिः क्षीरबिल्वैः क्रमोक्तैः । अष्टौ तद्वच्छतमनुदिनं तत्प्रतिद्रव्यमग्नौ

हुत्वा विन्देत् सलिलकुसुमैस्तोयगेयांशुबिम्बे ॥ ६० ॥
नाभिदघ्नजले तिष्ठन् दुर्गां ध्यात्वार्थधारया ।
स्वात्मानमभिषिञ्चन्तीं सिक्त्वाद्भिः श्रियमाप्नुयात् ॥ ६१॥

१. 'मपरायोग्यानि' ख. पाठ:.