पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (द्वितीयः भागः).djvu/१०६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

त्रिष्टुभादिदुर्गापञ्चकम्] पूर्वार्धे चतुर्विंशः पटलः । निशीथसमये हतामनुविलोमतः पुत्तली सतीक्ष्णविषरूषितां जपतु तापयन् मारयेत् ॥ १४ ॥ भागपुत्तलिकां शत्रोहिङ्गुसव्योषजीरकैः । अब्ध्यप्सु क्वाथयन् श्वेलयष्ट्या सन्ताड्य मारयेत् ॥ ४५ ॥

दिगम्बरमधोमुखं रविरथाश्वबन्धाहिना

निगीर्णचरणं स्मरन् दहनवायुबिम्बे रिपुम् ।

जलं क्षिपतु तज्जपन् स न भवेत् तथार्द्राम्बरः ___ 

सतीक्ष्णघृतवद्धुतान्मरिचकैश्च तिष्ठन् क्रमात् ॥ ४६ ॥ दिनेशदिवसेऽङ्कणे लिखितचक्रपद्मे शिवां ____ यजेद् विभवसारतः स्वरुणमाल्यगन्धादिभिः ।

स्वयं च सितराजिभिश्चरुतिलाज्यगव्यान्नकै

र्जुहोतु विकिरेद् बलिं त्वरुणतोयपिण्डान्वितम् ॥ ४७ ॥ सहस्रमयुतं तु वा प्रयुतमबुंर्दं कार्यतो जुहोत्वथ चतुष्पथे क्षिपतु सर्वमग्न्यादिकम् ।

गृहामयभयं हरेत् सकलदुःखशान्तिर्भवेत्

स साध्ययजनं हुतं सकलकामसम्पत्करम् ॥ ४८ ॥

पञ्चगन्यचरुं साज्यं हुत्वा सम्पातशेषितम् ।

सुसम्प्राश्यापमृत्युघ्नमारोग्यं स्याञ्च पावनम् ॥ ४९ ॥

पलाशफलकातले मुनिविभक्तधावत्पुटे

स कर्म च तदाह्वयं लिखतु मध्यकोष्ठे पुनः ।

विदिक्षु भुवनाधिपान् भवपुटेषु मन्त्राक्षरान्

जपादिविधिना खनेद यदि भवेत् स्वकीयाभिभूः ॥ ५० ॥

सिंहमेषधनुर्मासे सितज्ञेन्द्वर्कभूदिने ।
विशाखमूलविष्ण्वग्निप्राजापत्ययमर्क्षके ॥ ५१ ॥ 

कृत्वा नवोक्तकुण्डानि तेष्वाधायानलान् समम् । प्राच्यामिष्ट्वा महादुर्गां शङ्खादीन्यायुधान्यपि ॥ ५२ ॥ ... कुण्डोपान्तेषु सम्पूज्य त्रिशूलं मध्यतो यजेत् । आज्येनार्कसहस्रं तु सावित्र्या त्रिष्टुभा पृथक् ॥ ५३ ॥ १. 'ब' क. पाठः. २. 'पां' ख. पाठः,