पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेवपद्धतौ शुद्धमृत्सिकतगोमयचूर्णैः पूरितानि कुशकूर्चयुतानि । मङ्गलाङ्कुरगृहे सविताने पात्रकाणि विदधातु मनोज्ञे ॥ १४ ॥ गोमयाद्भिरुपलिप्य तु भूमिं खाङ्गमूलमनुयुक्तजलास्रात् । प्रोक्ष्य पिष्टपरिरूपितसूत्रैरुक्तलक्ष्मविहिते चतुरश्रे ॥ १५ ॥ विघ्नराजमभिपूज्य पुरस्तात् पुण्यकाहमपि वेदविशिष्टैः । वाचयेदधिकमेकमशीतेः तेः स्युः पदानि कथिते चतुरश्रे ॥ १६ ॥ मध्यतो नवपदैरथ शुक्लं कर्णिकाष्टदलकेसरशोभि । [क्रियापादः आलिखेत् सरसिजं तु रजोभिः शालिभिः सुविहितोच्छ्रितमध्यम् ॥ १७ ॥ तत्र सूत्रविनिवेष्टितकुम्भं धूपितं तु विनिधाय कुशेषु 1 द्वादशान्तगलितामृततोयैः पूरयेत् सकुशकूर्च हिरण्यम् ॥ १८ ॥ पिप्पला म्रनवपल्लवगन्धैर्माल्यदाम कुसुमाक्षतवक्त्रम् । शालितण्डुलफलाढ्यविधानं वस्त्रयुग्मकुसुमैरभिरामम् ॥ १९ ॥ मातृकाम्बुजगतं तु कलाभिः षोडशस्वरयुताभिरुपेतम् । तं विभाव्य शिशिरांशुमुदशुं स्वौषधीशमुडुचक्रसमेतम् ॥ २० ॥ पूजयेत् तदुपचारविशेषैः पायसं च सघृतं विनिवेद्य । शोभितेषु रजसाथ पदेषु स्थापयेत् तु पृथगकुरपात्रम् ॥ २१ ॥ आदित्ये समरीचे च विवस्वति यमे तथा । जलाधिपे च मित्रे च सोमे च पृथिवीधरे ॥ २२ ॥ एषां पदेषु घटिकाः स्थापयेदष्ट वै क्रमात् । अग्नौ पूषणि पित्राख्ये दौवारे रोगनागयोः ॥ २३ ॥ अदितावपि चेशाने शरावाण्यभिविन्यसेत् । एषां मध्यपदेष्वष्टौ दिग्विदिक्कमयोगतः || २४ || स्थानानि पालिकानां तु कथितान्येषु विन्यसेत् । पदान्यादौ विलिख्यैषु शुक्लचूर्णेन पूरयेत् ॥ २५ ॥ पृथक्छाल्याढके क्षिप्त्वा दुर्भविष्टर के पृथक् । स्थाप्य घटिकादीनि तेषु बीजानि वापयेत् ॥ २६॥