पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

कुरार्पणविधिः] उत्तरार्धे दशमः पटलः । माषमुद्गकुलस्थानि निष्पावतिलशालयः । सर्षपा मार्गगोधूमश्यामाकत्रीहयो यवाः ॥ २७ ॥ प्रियङ्गवस्तथादक्यो वेणवश्चेत्यनुक्रमात् । त्रिपञ्चवर्गबीजानि कथितान्युत्तमाङ्कुरे ॥ २८ ॥ वर्गद्वयं मध्यमे स्यादधमे बीजपश्चकम् । बीजानि क्षालयित्वाद्भिः क्षीरेण तदनन्तरम् ॥ २९ ॥ वस्त्रखण्डे दृढं बद्ध्वा दिनमात्रं जले स्थितम् उद्धृत्य यामद्वितये समतीते तु वापयेत् ॥ ३० ॥ बीजानां दैवतं सोमः स रात्रौ कान्तिमान् यतः । तस्माद् बुभुक्षुर्बीजानि निशायामेव वापयेत् ।। ३१. ॥ अभिमन्त्र्य हृदा पूर्वं मन्त्रेणानेन वापयेत् । ओं त्र्यम्बका शर्वाय शङ्कराय शिवाय च ॥ ३२ ॥ सर्वलोकप्रधानाय शाश्वताय नमो नमः । अनेनैव तु मन्त्रेण सिञ्चेद्धारिद्रवारिणा ॥ ३३ ॥ पञ्चोपचारेणाभ्यर्च्य चाच्छाद्य वसनैः सितैः । सप्तरात्रं बलिं दद्याद् वक्ष्यमाणक्रमेण तु ॥ ३४ ॥ ब्रह्मभूतेन्द्र गन्धर्वयक्षरक्षः पिशाचकाः । गणा बलिभुजः सप्त क्रमात् तन्नामलक्षिताः ॥ ३५ ॥ सान्नपुष्पकुशं ब्रह्मरात्रे तु प्रथमे बलिः । अन्नं दधि निशाचूर्णं लाजसस्तुतिलान्वितम् ॥ ३६ ॥ भूतक्रूरमिति ख्यातं भूतरात्रे प्रदापयेत् । इन्द्रवल्लीरसोन्मिश्रमन्त्रं सक्तुपयोदधि ॥ ३७ ॥ इन्द्ररात्रे तृतीये तु बलिं दद्यात् तु देशिकः । वैणवानं पयोयुक्तं गान्धर्वे स्याच्चतुर्थके ॥ ३८ ॥ पञ्चमे यक्षरात्राख्ये पुष्पान्नाज्याम्बुभिर्बलिः । रक्तान्नं सतुषं मृत्स्रायुक्तं षष्ठे तु राक्षसे ॥ ३९ ॥ ૨