पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

९० ईशानशिवगुरुदेवपद्धतौ शुद्धिः सोदकभाजनेष्वपि भवेत् पर्यग्निकृत्वा तथा धान्यानां फलदर्भमूलसमिधां सम्प्रोक्षणाधावनैः । कौशेयादिदुकूलपट्टवसनैर्यान्युप्तरङ्गाणि ता- [क्रियापादः न्यम्भस्सेकविरागकाणि घवलैः शुध्यन्ति सिद्धार्थकैः ॥ २३ ॥ त्याज्यं दारववैणवादिकमथो भाण्डं तथा मार्त्तिकं श्लेष्मोच्छिष्टमलादिदुष्टमथवा निर्माल्यसन्दूषितम् । स्नेहानामपि शुद्धिरप्युपहतिनों चेदभिद्योतना- च्छुध्येताथ जलाशयादिषु निशास्वग्नेः शिखादर्शनात् ॥ २४ ॥ गोभिर्वाध्युषिता निखानिततला कृष्टाथवा सुद्धृता भूः शुध्येद् भवनादिकं च सलिलैः सद्गोमयालेपितम् । पुण्याहाद् द्विजभोजनेन च तथा चोल्लेखनाद् वा क्षितिः शुध्येत् पातकिनाभिभाष्य वचसां शुद्धिर्द्विजाभाषणात् ॥ २५ ॥ प्राणायामैः शुध्यति देहः समनस्कः स्पृष्ट्वास्पृश्यानप्सु निमग्नः सहचेल: । जग्ध्वा यत् तद् वा क्षुतनिष्ठविनजृम्भास्वाचम्यान्तेजातशुनामप्यवलोके ॥ निस्सार्याम्भः कूपजलादेर्महदम्भो वेगात् स्पृष्टं वांशुभिरंशोरिह शुध्येत् । अभिः शुध्येन्मन्त्रवदम्भः परिषेकात् प्रायश्चित्ताश्चाग्निमुखाद्वाहितवह्निः ॥ गन्धादीनां मन्त्रजलैः प्रोक्षणतः स्याच्छुद्धिः क्षीरान्नादिषु चाज्यं त्वभिधार्य । दर्भेणाभिद्योतनतोऽल्पा प्रहतिश्चेच्छिष्टानामप्येवमिवोह्या परिशुद्धिः ॥ २८ ॥ सामान्येन श्रेष्ठ गुणानामपि हेतुः कर्मद्रव्यस्वात्मसु शुद्धिर्मनसो या । शुद्धिः सा स्यात् यस्य तु रागाद्यविदुष्टा च चत्वारोऽप्यस्य करस्थाः पुरुषार्थाः ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्तसारे क्रियापादे स्रुक्स्रुवादिलक्षण- पटलो नवमः ।