पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पात्रद्रव्यादिशुद्धिः ] उत्तरार्धे नवमः पटलः । वल्लीनां चतुरङ्गुलं कणतिले सक्तुष्वपि स्यान्मृगी साङ्गुष्ठा खलु मध्यमाङ्गुलियता नाम्ना मृगीसंज्ञिता । गन्धानां चणकीमितं तु बदरीबीजोपमं गुग्गुलो- र्भक्ष्याणां च महाफलादिषु भवेदक्षप्रमाणाहुतिः ।। १७ ॥ खर्जूरेङ्गुदगो स्तनीबदरिका जम्बूफलानां तथा पत्राणां पृथगेकमेकमुदिता पर्वैकमिक्षोरपि । नानाभक्ष्यविमिश्र होमविषये पञ्चाङ्गुलीभिर्धृतं दूर्वाश्रत्रितयं तथैव समिधामेकैकमेवाहुतिः ॥ १८ ॥ आहुतिप्रमाणम् । स्याद् वर्धन्यपि पूर्णभारसलिला कुम्भश्च खार्यम्बुभृद् द्रोणाम्भः परिपूरितस्तु कलशः पूर्णः ! र्णा) शिवात् कर्करी । पूर्णा स्याद् घटिकाढकेन कुडुबद्वन्द्वं शरावं स्मृतं (सं) पूर्णः कुडुबेन वा प्रसरतः शङ्खश्च दीपस्तथा ।। १९ ॥ पात्रमानम् । वक्ष्ये शुद्धिमपीह पात्रविषयां द्रव्यादिकानां तथा यावद् गन्धविलेपनाद्यपगम स्तावज्जलैः क्षालयेत् । चूर्णैरप्यवघयेत् पुनरपि प्रक्षाल्य चोष्णैर्जलैः पात्राणां भवतीह शुद्धिरधुना शुद्धिर्विशिष्टोच्यते ॥ २० ॥ सौवर्ण सलिलेन शुध्यति यथा लेपापनोदो भवेत् पात्रं शुल्बमयं त्वथाम्बसलिलैस्तारोद्भवं गोमयात् । कांस्यं भस्मजलैस्तथा मणिमयं सूर्याशुभिर्वाम्भसा मृत्पात्रं दहनेन चेदभिनवं ततक्षणाद् दारवम् ॥ २१ ॥ दाहादाय सशुद्धिरेवमुदिता लोहानि तत्कर्तृभिः स्पर्शाद् वा तुरगाननाभिगमनाच्छुध्यन्त्यनन्याहतौ । शुद्धिधर्मसु रज्जुवस्त्रविषये चेत् क्षारवारिप्लवात् स्याच्चाला कवैणवेऽभ्युपवनं गोवालका घर्षणात् ॥ २२ ॥ | ८९