पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मावर्हिषां विधिः ] उत्तरार्धे नवमः पटलः । स्फिङ्मध्येन यवप्रमाणविहिता रेखा च वक्रादधः कण्ठः पङ्कजलक्षणस्तु तदधो दण्डः सुवृत्तः समः । दण्डाग्रं परिणाहतोऽङ्गुलमितं मूलं ततोऽध्यर्धतः स्याद् गोपुच्छनिभं गलात् प्रभृति तत् स्थूलं हि मूलं यथा ॥ बाहुमात्र्योऽरत्निमात्र्यो वा स्रुच इत्येके । स्रुक्स्रुवाधिकारः । छित्त्वा पिप्पलशाखिकामथ शमीगभस्तथाश्वत्थतो निर्दोष (ध) षडङ्गुलायतसमान्छित्स्वारणिं कारयेत् । स्यान्नाहोऽस्य षडङ्गुलेन तु शिरो मूलेऽङ्घ्रिरघ्रे स्मृतो योनिर्मध्यगताङ्गुलाः श्रुतिमितैर्मन्थानयोग्या भवेत् ॥ ७ ॥

अश्वत्थेन तथोत्तशरणिरपि स्यात् षड्भिरेवाङ्गुलैः कुर्याद् भ्रामकमस्य खादिरमृजुं नेत्रं च रज्जुं दृढाम् । तत्रामिं जनयेत् तथेन्धनमपि त्वग्वर्जितं सारवद् भिन्नं शस्ततरूद्भवं घ (म) नमप्युक्तं घवित्रादिना ॥ ८ ॥ अरणिविधिः । वत्राः शीर्णदलाः कृशाः कृमिहृता भिन्नास्त्वशस्ताहृता ह्रस्वाः स्थूलगतत्वचोऽप्युपहता दीर्घाभिदग्धादयः । वर्ज्याः स्युः समिधः शुचिस्थलभुवः शेषाः समं छेदिता मध्यानामिकयोस्तु नाहसदृशाः शस्ताः कनिष्ठाधमाः ॥ ९ ॥ इध्मोऽष्टादशभिः समिद्भिरुदितः प्रादेशमात्रोऽथवा रत्न्यायाममितः क्वचित् परिधयो हस्तायताः स्युस्त्रयः । दीर्घो दक्षिणतस्तु पश्चिमशयः स्थूलस्तनुर्ह्रस्वकः सौम्ये कौशिकजाश्च वालककुशाः श्रेष्ठा हि दर्भाः क्रमात् ॥१०॥ व्यमा हस्तनखाहृताः क्रिमिहताः कर्मान्तरायोजिता याम्या व्याघ्र विलङ्घनाद्युपहता धूम्रोर्ध्वशुष्कादयः ।