पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

भद्रकाधिकारः ] इत्यन्ये । उत्तरार्ध अष्टमः पटलः । कर्णिका पीतवर्णा स्याद् रेखाः सर्वाः सिताः समाः ॥ ४९ ॥ द्विहस्तेऽङ्गुष्ठमात्राः स्युर्हस्ते मध्यमया मिताः । मध्ये सुपीता खलु कर्णिका स्यात् तस्यां तु बीजानि नवासितानि । द्वे द्वे पृथक्केसर के दलानां मध्येषु लेख्ये कुटिलाग्रभीषत् ॥ ५० ॥ मूले तनून्यापीतानि मध्ये स्थूलारुणान्यपि ॥ ५१ ॥ अन्ते द्राक् तनुपीतानि तदन्तेऽल्पसितानि वै 1 "मूलमध्यामेषु शुक्लरक्तपीतं केसरजालमिति भोजराजः । शुक्लानि तान्यष्टदलानि कुर्यात् समानि तुङ्गाग्रमनोरमाणि । भुक्त्यै तथा प्राञ्जलिकानि मुक्त्यै स्मरादियागेषु शिताप्रवन्ति ॥ ५२ ॥ "दलाग्राण्यपि चत्वारि रक्तवर्णानि कारयेत् " इत्यजिते । गौरीसरस्वत्यादीनां दलान्यश्वत्थपत्रवत् ॥ ५३ ॥ विद्येशानां ग्रहाणां च गोकर्णा (ग्रा) णि कारयेत् । ७९ पीठं तु शुक्लारुणपीत कृष्णपादं तथा नीलककीलशोभम् । गात्रैश्चतुर्भिस्तु विचित्रवर्णैः कुर्याद् यथेष्टं त्वथवापि वर्णैः ॥ ५४ ॥ अत्र तत्त्वसागरे - "पीठे कोष्ठद्वयं दिक्षु लोप्यम् । तथा कोणे त्रीणि त्रीणि विलोपयेदिति । वीथीं लतावित!नाद्यैः पत्रकैश्वोपशोभयेत् । तद्वाह्ये दिक्षु शुक्लेन चतुर्द्वाराणि पूरयेत् ॥ ५५ ॥ दिक्सूत्रकाणामुभयत्र कोष्ठे द्वारार्थमभ्यन्तरपङ्किसंस्थे । स्यादू बाह्यपङ्क्तौ द्वितयं द्वयं च तत्कोष्ठषट्कं विसृजेद् दिशासु ॥ ५६ ॥ कोष्ठत्रयं त्रयं चान्तर्द्वाराणां पार्श्वयोर्द्वयोः ॥ ५७ ॥ कण्ठोपकण्ठसिद्ध्यर्थमेकैकं विसृजेद् बहिः । एवं पृथक्कोष्ठचतुष्कवन्तः कण्ठोपकण्ठाः प्रभवन्ति चाष्टौ । तत्पार्श्वतस्तद्विपरीतवक्रास्तद्वत् कपोलोपकपोलकाः स्युः ॥ ५८ ॥ ततः कोणेषु शिष्टानि षट्कोठानि पृथक् पृथक् ।। ९९॥