पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

७८ ईशान शिवगुरुदेवपद्धतौ पद्मषोडशसूत्राणां मध्यं सूत्रैर्विभज्य तु । [क्रियापादः द्वात्रिंशत्खण्डसूत्राणि स्युर्दलाप्रवृतौ समम् ॥ ३८ ॥ दलामसूत्रोभयपार्श्वसूत्रयोरग्रे स्थितं सूत्रमथाममूलतः । दलायसूत्रान्तमुपानयेल्लिखन्नेवं दलाग्रं तु भवेन्मनोरमम् ॥ ३९ ॥ शालीयपिष्टं सितचूर्णमुक्तं हारिद्रमीषत्सितयुक् सुपीतम् । कुसुम्भसिन्दूरकजातिरक्तं दग्धैर्यवाद्यैरपि नीलचूर्णम् ॥ ४० ॥ शम्यब्जाबिल्वादिदर्याज्ञिकैः श्यामलं स्मृतम् । तद्वर्णैस्तु धान्याद्यैः पूरयेन्मण्डलानि वै ॥ ४१ ॥ मनःशिलारोचना (भ्यां ) पीतचूर्णं प्रशस्यते । रजसां पञ्चवर्णानां ब्रह्माद्याः पञ्च मूर्तयः ॥ ४२ ॥ दैवतानि भवन्त्येषां निवृत्त्याद्याः कलास्तथा । कृतं त्रेता, द्वापरं च कालः कलियुगं तथा ॥ ४३ ॥ सितलोहितकश्यामपीतकृष्णात्मकानि च । शुकं च रक्तं च तथैव कृष्णं त्रितत्त्ववेदत्रयवह्विलोकैः । त्रिशक्तिसन्ध्यात्रिगुणैः क्रमेण व्याप्तं तु बिम्बैश्च विचिन्त्य योज्यम् ॥ ४४ ॥ भुक्त्यर्थमपसव्यं तु पुष्ट्यर्थं तु प्रदक्षिणम् ॥ ४५ ॥ रजः पातं नियुञ्जीत मण्डलेषु विचक्षणः । मुष्टिना पातयेत् पुष्ट्यै यदि मुक्तिरभीप्सिता ॥ ४६ ॥ मध्यमाङ्गुष्ठतर्जाभिः सर्वाभिश्चैव शान्तिके शक्तस्तु वाम्छेद् यदि सिद्धिमग्र्यां तद्वर्णरत्नैरिह मण्डलानि । कुर्यात् तथा मौक्तिकपुष्यरागमाणिक्यनीलैर्हरितैश्च रत्नैः ॥ ४७ ॥ "एवंविधेषु चूर्णेषु सिद्धिकामो मुक्ताविद्रुमादिकैस्तदेवं कुर्यादि" ति भोजराजः । रेखास्तु सर्वाः सर्वत्र शुक्लाः स्युर्मध्यमामिताः ॥ ४८ ॥ द्विहस्तेऽङ्गुष्ठमात्रा वा हस्ते वानामिकासमाः । अत्र भोजराजः - " एताश्व रेखाः प्रथमाङ्गुलप्रमाणाः अन्या यवोना यवान्तराश्च । सर्वा मुक्तिकामस्य भुक्तिकामस्य समाः कार्याः" इति ।