पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

मन्त्रोद्धाराधिकारः] उत्तरार्धे षष्ठः पटलः । व्योमशब्दं चतुर्थ्यन्तं विद्मशब्दं च हेयुतम् । शुक्लं षष्ठस्वरयुतमन्त्यं षष्ठान्तसंयुतम् ॥ ७२ ॥ सूक्ष्मशब्दं चतुर्थ्यन्तं धीमहीत्यादिकं तथा । प्राग्वत् समुद्धृत्य भवेत् सावित्री शिवसंज्ञिता ॥ ७३ ॥ द्वितीयस्य तृतीयं तु बिन्दुनादसमन्वितम् । गणेशबीजं विज्ञेयं स्वदीधैर्वाङ्गकल्पना || ७४ ॥ तारादिकं द्वितीयस्य तृतीयं कर्णबिन्दुयुक् । गुरुभ्योऽन्ते नमश्चोतो मन्त्रोऽयं गुरुपूजने ॥ ७५ ॥ 'तारान्ते स्याद् वचच्छंब्दो ( ! ) भुवोऽन्ते च नतिर्भवेत् । स्कन्दस्य सप्तवर्णोऽयं मन्त्रः सर्वार्थसाधकः ॥ ७६ ॥ पुरस्तारकं व्योमदीर्घाग्निबिन्दुप्लुतं शक्तिबीजं च शुक्लं ससर्गम् । समुद्धृत्य सूर्याय नत्यन्तमुक्त्वा भवेन्मूलमन्त्रस्तु सौरो नवार्णः ॥ ७७ ॥ ओं ब्रह्मतेजो ज्वल ज्वल हृदयाय नमः । ओं अम् विष्णुतेजः प्रज्वल प्रज्वल अंर्काय शिरसे स्वाहा । ओं अं रुद्रतेजो ज्वल भूर्भुवः स्वरों ज्वा- लिनि शिखायै वषट् । ओं अं महेश्वरतेजः शूलिनि कवचाय हुम् । ओं अं सत्यसदाशिवतेजः कपर्दिनि कपर्दिनि अस्त्राय फट् । ओं अं हं शिवतेजः शक्ते नेत्रत्रयाय वौषट् । अङ्गानीमानि सूर्यस्य स्वास्त्रशुद्धे करद्वये । ज्येष्ठाङ्गुलिषु न्यस्य क्रमादस्त्रं तलद्वये ॥ ७८ ॥ शीर्षास्य हृदुपस्थेषु पदयोर्दिक्षु च क्रमात् । तान्यङ्गान्येव विन्यस्य हृदयादिषु च क्रमात् ॥ ७९ ॥ पूजाजपादिकं कुर्यात् सिद्धिमिष्टां स विन्दति । तारं सान्तं बिन्दुयुतं कान्तं बिन्दुसमन्वितम् ॥ ८० ॥ द्वितीयस्य द्वितीयं च षोत्कायेति समुद्धरेत् । प्रयोजनतिलक संज्ञो मन्त्रोऽयं भास्करस्य निर्दिष्टः ॥ ८१ ॥ पूज्योऽनेनापि रविः शैवैरिष्टार्थसिद्धये नित्यम् । मन्त्रं व्योमव्यापिसंज्ञं तु वक्ष्ये व्यक्तस्त्वेकाशीतिसंख्यैः पदैर्यः । वर्णानां चाप्यषचत्तराणि त्रीण्यवास्मिन संख्यया वा शतानि ॥ ८२ ॥