पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

१६ ईशान शिवगुरुदेवपद्धतौ प्रथमं बीजमुद्दिष्टं षष्ठाद्यं स्याद् द्वितीयकम् । तृतीयमष्टमाद्यं तु पञ्चमस्वरसंयुतम् ॥ ५९ ॥ वर्मास्त्रे चेति पञ्चार्णमस्त्रं पाशुपतं स्मृतम् । एवं पाशुपतास्त्रं स्यादघोरास्त्रमथोच्यते ॥ ६० ॥ षष्ठाद्यं साग्निमुद्धृत्य स्फुरशब्दं च वीप्सितम् । द्वितीयस्य चतुर्थं च द्वादशान्तस्वरान्वितम् ॥ ६१ ॥ अग्निं पुनश्च तावुक्त्वा पञ्चमाद्यमथानलम् । तनुरूपपदं चोक्त्वा चटयुग्मं समुद्धरेत् ॥ ६२ ॥ प्रचटेति द्विरुच्चार्य कहद्वन्द्वं वमद्वयम् । वीप्सितं घातयपदं वर्मास्त्रेऽग्निप्रियां तथा ॥ ६३ ॥ तारादिकमघोरास्त्रं द्विचत्वारिंशदक्षरम् । रसर्तुवेददशकैर्वसुनागैश्च सम्मितैः ॥ ६४ ॥ साक्षरैर्जातिसंयुक्तैरस्त्रान्ताङ्गानि तानि षट् । तृतीयस्य तृतीयं तु पञ्चमस्वरदण्डयुक् ॥ ६५ ॥ शुक्लश्चैव विसर्गान्तमक्षरद्वयमुच्चरेत् । प्लुतान्तताराद्यमिदं मृत्युञ्जयमिति स्मृतम् ॥ ६६ ॥ शुक्लपद्मयु (ता ? गा)न्तःस्थचन्द्रमण्डलसम्पुटे । अमृतासारविष्यन्दि ध्यात्वा मृत्युरुजापहम् ॥ ६७ ॥ बिन्दुनादान्वितः प्राणः शुक्लं सर्गी च पाण्डरम् । ध्यायेदूधृदयपद्मस्थं चिन्मन्त्रोऽयं शिवात्मकः ॥ ६८ ॥ प्रणवश्चैव तच्छब्दो महेशायपदं ततः । विद्मशब्दस्य हे चान्ते वाग्विशुद्धाय धीमहि ॥ ६९ ॥ तन्नःपदान्ते रुद्रः स्यात् प्रकारान्ते तु चोदयात् । इत्युक्ता शिवगायत्री शैवी सावित्र्यथोच्यते ॥ ७० ॥ त्रयोदशस्वराढ्यं तु जल वायुसमन्वितम् । षष्ठान्तं चोद्धरेदस्य पदस्यादौ च कारकम् ॥ ७१ ॥ [क्रियापादः