पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

C पञ्चब्रह्मस्वरूपन्यासादि] उत्तराधे षष्ठः पटलः । तारप्राणान्वितं शुक्लमौकारस्वरमण्डितम् । षण्णां च मातृकाङ्गानामादौ संयोजयेत् क्रमात् ॥ नमः स्वाहा वषट् चाथ हुं वौषट् फट् च जातयः । चतुर्थ्यन्ताङ्गमन्त्राणामन्ते योज्या यथाक्रमम् ॥ मुद्राक्ष (?) स्फटिकाक्षसूत्रकलशांश्चाश्रिती पुस्तकं हस्तैर्दक्षिण पूर्व कैस्त्रिनयना शुक्लस्त्रगालेपना । कुन्दाभाक्षरविग्रहा शशिकलामौलिः प्रसन्नानना ध्येया स्याल्लिपिदेवताम्बुजगता (सुप्ताभि: मुक्ताभ) रालस्कृता ॥ पञ्चाशद्वर्णमूर्ति तामेवं ध्वात्वा स्वविग्रहे । तद्वर्णान् क्रमशो न्यस्य जपन् मन्त्रान् स साधयेत् ॥ केशान्ते मुखवृत्तेऽक्ष्णोः श्रोत्रयोर्घाणयोरपि । गण्डयोरोष्ठयोर्दन्तपङ्क्त्योर्मूर्धास्ययोः स्वरान् ॥ कवर्गं दक्षिणे हस्ते चवर्गमितरे भुजे । टतवर्गों तथा पद्भ्यां पफौ पार्श्वद्वये न्यसेत् ॥ पृष्ठे नाभौ च हृदये न्यसेद् बभमसंज्ञितान् । त्वगसृड्यांसमेदोस्थिमज्जाशुक्लासुपङ्कजे || हृत्स्थे तत्पत्रगान् यादीनष्टार्णानात्मनि न्यसेत् । क्षकारं कर्णिकायां तु सर्वगं संस्मरन् न्यसेत् ॥ मातृकान्यासः । पञ्चानां ब्रह्मणां चापि स्वरूपन्यास इष्यते । सद्योजातादिकानि स्युर्ब्रह्माण्युद्धानुजप्ययो: (१) ॥ ४ ॥ तान्येवेशा (नादि न) पूर्वाणि न्यासपूजादिकेषु वै । गोक्षीरधवलं सद्यं वामदेवं जपारुणम् ॥ ५ ॥ नीलाञ्जनाभं चाधोरं पुरुषं कुङ्कुमप्रभम् । शुद्धस्फटिकसङ्काशमीशानाख्यं मुखं विभोः ॥ ॥