पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेव पद्धतौ ह्रस्वा ब्रह्म समाख्याता दीर्घा ह्यङ्गानि षण्मुख! | अनुस्वारो भवेन्नेत्रं सर्वेषां चोपरि स्थितः ॥ षष्ठं त्रयोदशान्तं च पञ्चमे विनियोजयेत् । शिवं तं तु विजानीयान्मन्त्रमूर्तिं सदाशिवम् ॥” इति । कालोत्तरे - "मूलमन्त्रो विनिर्दिष्टो ब्रह्मभिः स्वाङ्गसंयुतः । अकारश्चाप्युकारोऽथ मकारो विन्दुनादवान् ॥ ताराख्यः प्रणवो ह्येष शब्दब्रह्मात्मको मतः । अईमबिन्दुनादाढ्यं वाग्भवं बीजमीरितम् ॥ विश्ववाग्भूतिदं तत् तु वागीश्वर्यास्तनुर्भवेत् । शक्तिबीजं तथा तारो वाग्भवं च ततः परम् ॥ पञ्चाशद्वर्णरूपा या मातृका परमेश्वरी । अवर्गोऽस्या मुंखं साङ्गं कचवर्गों भुजद्वयम् टतवर्गों तथा पादौ पार्श्वयुग्मं पफै बभौ । पृष्ठ बकारो नाभिस्तु भकारो हृन्मकारकम् ॥ त्वगसृङ्मांसमेदोस्थिमज्जाशुक्लानि यादयः । धातवः सप्त वर्णाः स्युर्हकारः प्राण इष्यते ॥ स्फूर्तिः क्षकारः सक्रोधो विश्वलोकमयी तनुः । लिपेर्हृदादीन्यङ्गानि लिख्यन्तेऽत्र यथाक्रमम् ॥ हृदयं षष्ठवर्गान्त्यं विन्दुमद्वीप्सितं भवेत् । प्रथमप्रथमं बिन्दुयुक्तं तद्वच्छिरः स्मृतम् ॥ प्रथमस्य द्वितीयं तु सानुस्वारं शिखा तथा । वीप्सितः कचशब्दस्तु तथैव कवचं स्मृतम् ॥ तृतीयं च चतुर्थे च प्रथमस्य त्रिनेत्रकम् । वर्गान्त्यं सविसर्गं तु वीप्सितं त्वस्वमुच्यते ॥ [क्रियापादः