पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

उपचारमेदेन पूजाभेदाः] उत्तराधे उश्चमः पटलः । हिरण्याद्य (मा। म ) त्रं हृदा घौतमद्भिः कदल्यादिपत्राणि वात्राभिघार्य । हविस्तत्र दत्वोपदंशादियुक्तं कदल्यादिपकैः फलैर्मोदकैश्च ॥ ११८ ॥ सिताक्षौद्रदध्युत्तरे तत्र गव्यं घृतं नूतनं षोडशद्वन्द्वकांशम् | निवेद्यात् प्रदेयं तु पुष्पार्चितेऽस्मिंस्ततो धेनुमुद्रामृतैः प्लावयित्वा ॥ ११९ ॥ सम्प्रोक्ष्य मूलमन्त्रेण दग्ध्वा ! त्वाञम्भोऽग्निप्रियान्तकम् ॥ १२० ॥ सपुष्पदक्षिणकरो हविः स्पृष्ट्वा निवेदयेत् । ध्यायेत् तन्मनसा दिव्यमन्नाद्यं तृप्तिकारणम् ॥ १२१ ॥ पानीयं च निवेद्यास्मै हृदं शीतं सुगन्धि च । बहिर्निर्गत्य तच्छेषमन्नं हुत्वानलेऽपि च ॥ १२२ ॥ मूलाङ्गादिविधानेन तत्तन्मन्त्रेण साधकः । तत्रोदितबलिं दत्त्वा वह्निं भक्त्या विसर्जयेत् ॥ १२३ ॥ प्रदक्षिणनमस्कारस्तुतिभिस्तं प्र ( दाप ? साद) येत् । प्रक्षाल्य चरणौ सम्यगाचान्तोऽन्तः प्रविश्य तु ॥ १२४ ॥ सुतृप्तं शङ्करं स्मृत्वा दद्यादाचमनीयकम् । ततो लवङ्कर्पूरत कोलक्रमुकान्वितम् ।। १२५ ।। निवेदयेच्च ताम्बूलं गन्धपुष्पार्चितं ततः । पूजयित्वा नमस्कृत्य जपेन्मूलं तु शक्तितः ॥ १२६ ॥ अथवान्नं तु होमार्थं पात्रे संस्थाप्य रक्षितम् । सुतृप्ते त्वथ देवेशे चह्निकार्ये नियोजयेत् ॥ १२७ ॥ नैवेद्याधिकारः । अङ्गानि चैव परिवारगणांश्च + + पञ्चोपचारविधिना तु यथोपपत्त्या । स* पूजयेदनुपपन्नमिहार्चने यत् तत् कल्पयेत् तु मनसैव समाहितात्मा || अत्रोपचारभेदेन पूजाभेदांस्तथापरे । बदन्ति तांश्च वक्ष्यामः किञ्चिद्भेदात् पुरोदितात् ॥ १२९ ॥ I