पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

५६ ईशानशिवगुरुदेवपद्धतौ सायंप्रातस्त्वाढकाभ्यां शिवं तन्मध्याह्ने स्यादह्नि वेदप्रदीपाः । [क्रियापादः रात्रावष्टौ स्युस्त्रिकालार्चनं यत् पञ्चातोद्यैः स्यात् कनिष्ठोत्तमाख्यम् ॥ १०६ ॥ प्रातः पात्रं सायमप्यत्र पात्रं स्यान्मध्याह्ने त्वाढकं चाह्नि दीपौ । चत्वारो वै रात्रिदीपास्त्रिकालं पूजेत्युक्तं मध्यमं यत् कनिष्ठे ॥ १०७ ॥ सायम्प्रातः प्रतिप्रस्थद्वयनैवेद्यमर्चनम् ॥ १०८ ॥ दीपोऽह्नि निशि दीपावित्युक्तं स्यादधमाधमम् । नित्यनैवेद्यप्रकरणम् । अष्टद्रोणं समारभ्य यावद् द्वादशभारकम् ॥ १०९ ॥ नैमित्तिकं स्यान्नैवेद्यं नवधात्रापि पूर्ववत् । उत्तमोत्तमपूर्वं तु पूजां चैव समूहयेत् ॥ ११० ॥ स्यात् काम्यमपि नैवेद्यं यावद्वा प्रार्थितं भवेत् । न कालनियमस्तत्र साङ्गं पूजा प्रशस्यते ॥ १११ ॥ नैमित्तिककाम्यकविधिः । क्षीरं त्रिभागं भागस्तु तण्डुलाः पायसस्य तु । भिन्नमुद्ङ्गैः समं तण्डुलाः स्युः समास्तस्य चार्धं घृतं स्याद् घृतार्थे गुलम् । तण्डुलेभ्यस्तथा गोपयः षड्गुणं स्याद् गुलान्नं तु तद्युक्तरम्भाफलम् ॥ ११२ ॥ धौतदन्ता द्विजाः स्नातशुक्लाम्बरा वस्त्रपूताम्भसा मौनिनस्तण्डुलान् । क्षालयेयुस्तथा सप्तवारं हृदा ज्वालयेयुस्तथाग्निं धवित्रादिना ॥ ११३ ॥ ध्यात्वा चुल्लिं शक्तिमग्निं च रुद्रं वह्नेर्बीजात् तारकाद् वाभिपूज्य । तस्मिन्नग्नौ तद्धविः साधयेयुरोङ्काराद्येनाभिघार्याहरेयुः ॥ ११४ ॥ बृहत्यः कदल्यस्तथा कुण्डहाल्यः (?) सकूश्माण्डमुर्वारुकं कर्कटी च । तथा कारवल्ल्या शृङ्गिवेरं बृहन्मुद्गमुद्गास्तथा नालिकेरम् ॥ ११५ ॥ तथा माषशिम्ब्याढकीमातुलुङ्गाः कुलस्थाश्च शस्तोपदंशाः सुराणाम् । कदल्यादिपक्वैः सिताव्योषलोणैर्युतः स्याद् यवानीदधिकाथसूपः ॥ ११६ ॥ तथा मोदकांश्चोपदंशांश्च कुर्याद् घृतव्योषलोणैर्यवानीष्टपिष्टैः । ततः पात्रवर्ग बहिः शोधयित्वा सशङ्खध्वनिच्छत्रमुत्थापयेच ॥ ११७ ॥