पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

૪ ईशानशिवगुरुदेवपद्धतौ शाक्तान्येव मनोजवा गिरिसुतादुर्गाष्टमातृप्रिया- [क्रियापादः ण्यम्भोजासनदेवराजकमलाः पूज्यास्तथा वैष्णवैः ॥ ८३ ॥

नन्द्यावर्तैः प्रातरेवापराद्धे प्राग्रात्रे वा मालतीमल्लिकाभिः । अयेवाब्जैरुत्पलैः सर्वदा वा हैमैः प्रातः केसरैः पूर्वरात्रे ॥ ८४ ॥ आ वैवर्ण्यात् केसराणां सरोजं बैल्वं पत्रं दामनं च त्रिरात्रम् । - पूजायोग्यं कर्णिकारं तु पक्षं न स्याज्जीर्ण मासषट्कं बकाख्यम् ||८५ || पुष्पाधिकारः । धूपद्रव्येषु सर्वेषु श्रेष्ठः कृष्णागरुर्भवेत् ॥ ८६ ॥ कर्पूरमधिक श्रेष्ठमगरूपहितं तथा । गुग्गुलुर्महिषाक्षाख्यः श्रेष्ठ एव शिवप्रियः ॥ ८७ ॥ चन्दनेोशीरके चैव मध्यमे तु प्रकीर्तिते । श्रीवाससर्जावधमौ ततो लाक्षा घृतं मधु ॥ ८८ ॥ सर्वैरेतैः सितोपेतैर्धूप उक्तो दशांङ्गकः । निर्धूमस्फुरदङ्गारे निर्ज्वाले च निरिन्धने ॥ ८९ ॥ धूपं दद्यादधः किञ्चिद् घण्टां वामेन नादयन् । विशुद्धसितसूत्रेण वर्त्यः कार्पासजाः शुभाः ॥ ९० ॥ दीपार्थं गोघृतं मुख्यं मध्यान्त्ये तैलमाहिषे । सकर्पूरदशो दीपः फलं दद्याच्छताधिकम् ॥ ९१ ॥ दीपः केवलकर्पूरः सहस्रगुण उच्यते । प्रभूतस्नेहसम्पूर्णर्दशभिर्वा नवाष्टकैः ॥ ९२ ॥ दीपैः प्रतिनवैराराद् भ्राम्यमारात्रिकं भवेत् । न दग्धशेषवर्त्या तु पुनर्दीपं प्रवर्तयेत् ॥ ९३ ॥ नोच्छिष्टाशुचितैलाधैर्नान्यतैलघृतादिना । धूपदीपारात्रिकविधिः ।