पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

पुष्पाधिकारः] उत्तरार्धं पञ्चमः पटलः । तद्वह्वन्थिशमीबृहन्मरुवकैः पुन्नागनागासनै- र्नन्द्यावर्ततमालकुब्ज विजयामन्दार काश्मीरकैः । शस्तान्युत्पलकर्णिकारकुसुमैः कादम्बवैल्वान्यथो नीलं चोत्पलमित्यमूनि कुसुमान्युक्तानि शैवान्यलम् ॥ ७७ ॥ अम्भोजोत्पलबन्धुजीवविजयापुन्नागनागान्यथो जाती कुन्दकरण्डचम्पकजपायूथीरमापाटलैः । बिल्वाशोकहयारिकुब्जदमनैर्मन्दारदूर्वादलै- र्नन्द्याह्वाप्यपराजितेति कुसुमान्युक्तानि शाक्तान्यलम् ॥ ७८ ॥ निर्गन्धानि तथोगन्धकटुकान्यस्पृश्यदुष्टानि चा प्यन्यायोपहतानि वा कृमिनखच्छिन्नानि भिन्नानि वा । 'ऊर्णासूत्रशिरोरुहाद्युपहतैर्म्लायत्पुराणानि वा कालातीतविलङ्घितानि च तथा पुष्पाण्यथो वर्जयेत् ॥ ७९ ॥ शस्ते द्वे तुलसी सिताम्बुजमथो रक्ताब्जपालाशके जातीकुब्जकमाधवीदमनकैः पुन्नागनागासनैः । नन्द्यावर्तशमीस्थलाब्जविजयासन्मल्लिकाचम्पकै- र्बिल्वं चोत्पलकेतकानि च नवं कुन्दं तथा पाटलम् ॥ ८० ॥ लक्ष्मीदेविसहाः सभृङ्गमुसली भीतेन्द्रवल्ल्यः सदा- भद्रा श्रीपतिलङ्घिता च दशमी दूर्वाथ जम्बूच्छदः । कल्हारं करवीरमेकदलकं पद्मं कुशाः कैरवं रक्तं चेति विलोमतोऽधिकफलं पुष्पं भवेद् वैष्णवम् ॥ ८१ ॥ श्रेषा चोदितपुष्पजातिषु तथानुक्तानि वर्ज्यानि ता- न्यन्योन्यप्रतिषेधदर्शनमपि स्याद् यत्र चोक्तं विना । अन्यस्मै परिकल्पितानि च तथा वर्ज्यानि तद्युक्तितो यद् यस्यात्र विशेषतस्तु विहितं तद्दैवतं तोषयेत् ॥ ८२ ॥ सूर्याग्न्योस्त्रिविधानि चापि कुसुमानीष्टानि विघ्नेशितुः शाक्तान्यप्यथ शाम्भवानि च तथा स्कन्दार्य चण्डादिषु ।