पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

स्नानाधिकारः ] इति । उत्तरार्धे पञ्चमः पटलः । धौतपाणिः स्वमन्त्रेण शङ्खमुद्रा परिप्लुतैः । जलैरनुचलद्भिस्तु स्नापयेदीश मस्तके || नोपरि भ्रामयेद्धस्तं न मुद्रां बन्धयेदधः । अद्भिरुच्चलिताभिस्तु पूजाद्रव्यं न सेचयेत् ॥” इति। सुगन्धतैलेनाभ्यज्य यवमाषादिचूर्णकैः । विरूक्षयित्वा कोष्णेन प्रक्षाल्य सलिलेन तु ॥ ५८ ॥ सम्पूज्य धूपयित्वा तु पिष्टदीपादिविस्तरैः । नीराज्य गीतवाद्यादिस्तुतिमङ्गलसंयुतम् ॥ ५९ ॥ दुग्धेन दध्ना चाज्येन मधुना चैक्षवेण च । प्रत्येकं जलपुष्पाभ्यां धूपेनान्तरितं क्रमात् ॥ ६० ॥ पञ्चगव्यैः समस्तैर्वा व्यस्तस्तमभिषिच्य तु । पुनर्विरूक्ष्य प्रक्षाल्य गन्धपुष्पाधिवासितैः ॥ ६१ ॥ अशून्यमस्तकं लिङ्गमभिषिच्य विशेषतः । कलशैर्वा यथोद्दिष्टैः शङ्खैर्वा गड्डुकैरपि ॥ ६२ ॥ ब्रह्मभिः संहितामन्त्रैः सरुद्रपवमानकैः । द्विजाश्चदभिषिन्चेयुरितरः संहितां जपन् ॥ ६३ ॥ पर्याप्तौ गन्धतोयेन कृत्वा स्नानं सवैदिकम् । मार्जयेत् सितवस्त्रेण यथा निर्जलतां व्रजेत् ॥ ६४ ॥ स्थिरलिङ्गे विधिस्त्वेष चललिङ्गे च सम्मतः । स्नानवेद्यां तु तत्पीठे चलमाधाय यत्नतः ॥ ६५ ॥ स्नापयित्वा विधानेन पूजापीठे निधाय तु । यजेद् यथावद् व्यक्तानां शैलेयानां मणिष्वपि ॥ ६६ ॥ लोही प्रतिमास्वन्ये न नित्यस्नपनं विदुः । चित्रेष्वन्यत्र लिङ्गे वा स्नपनं नेति चापरे ॥ ६७ ॥ क्षणिके स्थण्डिले चाग्नौ स्नपनं मानसं स्मृतम् । स्नानाधिकारः ।