पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उत्तरार्धे पञ्चमः पटलः । पृथ्व्यादिशक्तिपर्यन्तैस्तत्वैर्मूर्तिर्भवेद् यथा ।

१८ ॥ बद्धपद्मासना शुद्धचन्द्रप्रभा षोढशाब्दोपमोद्देशदिव्याकृतिः । पञ्चभिर्ब्रह्मभिः पञ्चवक्रा क्रियेच्छान्वितज्ञानशक्तित्रयं त्रीक्षणा ॥ पङ्क्तिसंख्यैर्भुजैः साभयेष्टप्रदे बिअती शक्तिशूले च खट्टाङ्गकम् । दक्षिणेत्यन्यतो नागमक्षस्रजं डामरूकोत्पले बीजपूरं तथा ॥ १९ ॥ "पञ्चस्रोतःशिराः शान्तो दशदिग्बाहुरीश्वरः" । आवाहनाधिकारः] इति ब्रह्मशम्भुः । अपि च, इति । ( मूर्तिमेवं तु सञ्चिन्त्य लिङ्गे पुष्पाञ्जलिं क्षिपेत् । विद्यादेहं ततो ध्यायेत् पूर्णपुष्पाञ्जलिः शिवम् ॥ २० ॥ निष्पत्तये सदेशानशरीरस्यानंघात्मनः ॥ २१ ॥ शान्त्यतीतकलामूर्धा शान्तिवक्रसरोरुहा | विद्याविशालवक्षोंसा प्रतिष्ठागुह्यमण्डला ॥ २२ ॥ निवृत्तिजानुजङ्धाङ्घ्रीर्भुवनाध्वतनूरुहा | वर्णाध्वमन्त्ररुधिरा पदमांससिरान्विता ॥ २३ ॥ तत्त्वाघ्नमज्जशुक्लास्थिधातुरेषा तनूः शिवा । घ्यात्वा विद्यातनुं त्वेवं तारहन्मूलहृद्युतम् ॥ २४ ॥ विषादेहाय नत्यन्तमुक्त्वा मूर्तौ नियोजयेत् । अष्टत्रिंशत् कलास्त्वत्र विद्यादेहे तु विन्यसेत् ॥ २५ ॥ यथा पुरस्तात् तन्न्यासः पूजाविषय इप्यते । ततस्त्वावाहयेद् देवं विद्यादेहे शिवं विभुम् ॥ २६ ॥ अत्र ब्रह्मशम्भुः - “सर्वोपाधिविनिर्मुक्तमस्मिन् परमकारणम् । सर्वज्ञादिगुणैर्युक्तमनादिं परमेश्वरम् || सत्कुर्यात् संविधाभिस्तु निष्कलं सकलात्मनि । आवाहनादिभिर्भक्त्या प्रासादात्मानमूञ्चरन् ॥