पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________


ईशान शिवगुरुदेवपद्धतौ कालोत्तरेडपि- "पद्ममष्टदलं श्वेतं कर्णिका कनकप्रभा । उद्यदकौशुसङ्काशं शक्तिचक्रं मनोन्मनीम् ॥ ज्योत्स्नाभां मण्डलानीकं स्वस्वरूपेण चिन्तयेत् । सूर्यबिम्बं दलव्यापि ब्रह्मा तस्याधिपो भवेत् ॥ तथैव सोमविम्बं च केसरे विष्णुपालकम् । कर्णिकाव्यापि चाग्नेयं मण्डलं रुद्रदैवतम् ॥ पृथिव्याद्यष्टमूर्तीनां वामाद्याः शक्तयः क्रमात् । जगत्प्रवृद्धिसंसिद्धिर्याभिः सिध्येच्छिवाज्ञया ॥ नवमी तु शिवस्यैव शक्तिदेवी मनोन्मनी । " इति वामा ज्येष्ठा तथा रौद्री काला कलविकरणी ॥ १२ ॥ बलविकरणी चैव बलप्रमथिनी ततः । सर्वभूतदमन्याख्या नवमी स्यान्मनोन्मनी ॥ १३ [क्रियावादः श्वेता रक्ता त्वसिता पीतवर्णा श्मामा कृष्णाञ्जनामा स्याज्जपाभा | ज्योत्स्नाभा वेत्युदिताश्चारुरूपा वामाद्याः स्युः परितो भूषिताङ्गयः ॥ १४ ॥ "एकवदना द्विभुजाः कृताञ्जलिपुटां देवाभिमुखा ध्यातव्याः" इति कालोत्तरीकायाम् । तारह्रदबीजपूर्वं तु स्वनाम्नैव नमोन्तकम् । शिवासनं तु सङ्कल्प्य ध्यात्वा तस्वाध्वगं यजेत् ॥ १५ ॥ अशेषाध्वविनिर्मितमित्यन्ये । आसनाधिकारः । स्वत एवाभिपूर्णस्य तत्त्वस्येहार्चनादिषु । सादरं सम्मुखीभावं तदावाहनमिष्यते ॥ १६ ॥ पुष्पैरञ्जलिमापूर्य शिवमूर्ति ततः स्मरन् । लिङ्गादो विन्यसेत् तेन हृदाद्येन नमोन्तकम् ॥ १७ ॥