पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आसनाधिकारः ] उत्तरार्धे पञ्चमः पटलः । अत्र ब्रह्मशम्भु:--

"आसनमूर्तिमावाह्य मेरु+ + + मध्वनि । व्याप्यव्यापकभावेन ज्ञात्वा यजनमारभेत् ॥ आसनं शुद्धविद्यान्तर्मूर्तिः शक्त्यन्तगोचरा । आवाह्य स शिवा मुष्टिमूर्तिमान्नुपरि स्थितः ॥ अपि च अनन्तमासनं शक्तिमूर्तिस्तद्वाञ्छिवोऽपरे । शक्तिमेवासनं केचिद् वदन्ति कृतबुद्धयः || ” इति आधारो वेत्यासनं देवतायाः स्वासीनास्मिन् पूज्यते देवतेष्टा । धातोरासेत्यस्य चैवोपवेशः सिद्धस्तस्मादासनं प्राक्प्रशस्तम् ॥ ८ ॥ आधारशक्ति ज्योस्नाभां न्यसेत् कूर्मशिलां गताम् ॥ ९ ॥ अनन्तमासनीभूतं न्यसेद् ब्रह्मशिलोपरि । अनन्त इति सकलपालन हेतु शक्तिर्विष्णुरेव । अथाग्नेयरुक्षोनिलेशानदिक्स्थान् यजेच्चारुसिंहाकृतीन् पीठपादान् । क्रमादिन्दुकाश्मरितालालिवर्णान् सतारं हृदा नामभिः स्वैर्नमोन्तैः ॥ १० ॥ तथैवाधर्ममज्ञानमवैराग्यं यथाक्रमम् । इन्द्रादिदिक्षु पीठस्याप्यनैश्वर्यं चं विन्यसेत् ॥ ११ ॥ अत्र किरणे -

"चतुर्युगमहापादं पृथिवीतत्त्वकन्दकम् । कलातत्त्वान्तनालं तंत् पञ्चाशद्भावकण्टकम् ॥ मायातत्त्वबृहद् ग्रन्थि शुद्धविद्याब्ज शोभितम् । विद्येश्वरदलच्छन्नं शक्तिकेसरसंयुतम् ॥ शिवशक्तिद्वयारब्धकर्णिकाबीजराजितम् । पीठमेवंविधं कल्प्यं मातृकाबीज सम्भवम् ॥ "