पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ईशानशिवगुरुदेव पद्धतौ. [क्रियापाद इत्थमभ्यासतः शुद्धसत्त्वः स्वयं शक्तिपातं लभेतेश्वरानुग्रहात् । जप्यपूजादिभिश्चेष्टासीद्धिं तथा सुप्रसन्ना मुखान्निःसरेंद्र, भारती ॥ ४३ ॥ न हि सलिलविशेषैः केलं क्षालनाद्यैः प्रभवति परिशुद्धिर्य-मलिष्ठं शरीरम् । द्विविधमितिह सद्भिः सान्तरङ्गात्मशुद्धिः सविधि समुपदिष्टां तां भजेन्नित्यशोऽपि ॥ ४३ ॥ इति श्रीमदीशानशिवगुरुदेव पद्धतौ सिद्धान्तरे क्रियापादे भूतशुद्धयादि पटलचतुर्थः । अथ पञ्चमः पटलः । अथ विद्यातनोरस्य शिवस्य परमात्मनः । पूजा सिद्धिकरी ज्ञेया दृष्टादृष्टफलप्रदा ॥ १ ॥ सा हि पूजा त्रिधा भिन्ना श्रेष्ठमध्याधमक्रमात् । पूजोत्तमा भवति षोडशधोपचारैर्या मध्यमा प्रभवतीह दशोपचारात् । पञ्चोपचार विधिनात्वघमा सपर्येत्यासां यथाविभवमर्चनमाददीत ॥ २ ॥ आसनावाहनार्घ्याणि पाद्यमाचमनीयकम् ॥ ३ ॥ साङ्गोपाङ्ग तथा स्नानं वसनाभरणानि च । गन्धपुष्पे तथा धूपो दीपश्चरुनिवेदनम् ॥ ४ ॥ अग्निकार्य नमस्कारो जपपूजासमर्पणम् । इति षोडश चोद्दिष्टा ह्युपचाराः समासतः ॥ ५ ॥ पाद्यमर्ध्यं तथाचामः स्नानं गन्धश्च पुष्पकम् ॥ धूपदीप निवेद्यानि नमस्कारश्च ते दश ।। ६ ।। मध्यमायां तु पूजायामुपचाराः प्रकीर्तिताः । गन्धः पुष्पं धूपदीपौ निवेद्यं पञ्चैते स्युस्तूपचाराः कनिष्ठे ॥ अप्येतेषां लक्षणानां प्रभेदाः संलिख्यन्ते साधकानां हिताय 11. ७.