पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आत्मशुद्धयधिकारः ] उत्तरार्धे चतुर्थः पटलः । ४३ _उद्घातकैः पञ्चभिरस्य शोषं वायोर्निरोधेन विधाय पश्चात् । हृत्पङ्कजेऽन्त्याक्षरमग्नियुक्तं सानुग्रहार्धेन्दुयुतं सनादम् ॥ ३१ ॥ बीजं तु सञ्चिन्त्य हुताशकल्पं बिम्बे हुताशस्य तु रक्तवर्णम् । विन्यस्य षट्कोणलसत्रिशूलज्वालासहस्रप्रसरैरघौघम् || ३२ ॥ सम्यग्दहन्तं तु कलेबराख्यं तद्भस्मसाद्भुतमपीह चिन्त्यम् ॥ 'दहेत् पाशुपतास्त्रेण' इति पराख्यपौरुषयोरुक्तत्वात् पाशुपतास्त्रेण वा तद् दहेत् । प्रोत्सार्य-चण्डानिलवायुबीजात् तद्भस्म सर्वे तु दिशो विकीर्य ॥ ३३ ॥ शून्यं खतुल्यं परिभाव्य देहं शुद्धं तु तत्केवलपुण्यशेषम् । • व्योमाम्बुजान्तःस्थशिवस्य शक्तेरिच्छाक्रियाज्ञानवशात् सिसृक्षोः ॥ शक्तेर्यथावल्लिपिवर्णपूगैस्तत्त्वानि चौत्पाद्य तु तैः शरीरम् । सृष्ट्वा तदण्डात्मक विश्वलोकं सम्भाव्य शुद्धं गतपाशबन्धम् ॥ ३५ ॥ प्राग् द्वादशान्ताहितबीजजीवमाकृष्य तत्पूरकवायुमिश्रम् । तद् ब्रह्मरन्ध्रेण निवेश्य मार्गाद्युत्पद्ममध्ये शिवमात्मरूपम् ॥ ३६ ॥ व्योमाब्जमध्येन्दुकलास्वराढ्यं द्व्यष्टच्छदाधारसुधाकलाभिः । बुनयानीय पृथग् यथावच्चापूरयेद् व्युत्क्रमतः स्वराणाम् ॥ ३७ ॥ सामृतामानिनी तुष्टिपुष्टी तथा प्रीतिरुक्ता रतिः श्रीश्च शान्तिः सुधा । कान्त्यथ ज्योत्स्नया हैमवत्या प्रभा पूरणी वामया स्यादमा पोडशी ॥ ३८ ॥ दक्षिणाङ्गुष्ठतो गुल्फजानुक्रमात् स्यात् कटिश्वोदरं पाणिनधिर्भुजः । - मूर्ध्नि चार्धं क्रमाद् वामभागेऽपि च स्थानमुक्तं कलास्तद्विलोमा न्यसेत् ॥ अः अमायै नमः । अं वामायै नमः । ॐ पूरण्यै नमः । इत्याद्यङ्गुष्ठा- दिमूर्धान्तं षोडश कला विन्यस्य तदमृतैः क्रमादापूरयेदित्युपदेशः । तोयमर्धेन्दुमत्पूर्णचन्द्रप्रभं खाम्बुजे भावयेत् तत्कलात्तम्बरम् | शङ्खकुन्देन्दुगोक्षीरगौरामृतैर्ब्रह्मनाड्या पथापूर्य देहं स्वकम् ॥ ४० ॥ द्व्यष्टवर्षाकृतिं शुद्धविद्यातनुं तत्सुधापूरणप्लाव्यमानाकृतिम् । पुण्यपूगार्जितं शुद्धमित्थं धिया यः स्मरेदेकदाप्येष योगी भवेत् ॥४१॥ 1