पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

भूतशुद्धयधिकारः ] उत्तरार्धे चतुर्थः पटलः । ४१ मात्राद्वादशकः काल उद्धात इति कथ्यते " इति ।

कालद्वादशकेsत्र सौम्यं शुक्कं सहस्रच्छदपुण्डरीकम् | व्योमामृतव्याप्तमधोमुखं तन्मध्यं शिवाध्यासितमभ्युपेयम् ॥ ८ ॥ लीनः शिवेऽङ्गैरभिरक्षितात्मा साधोमुखं देहतरुं विभाव्य । तत्त्वानि षट्त्रिंशदधो विलोमं नीत्वा लयं स्वेष्विह कारणेषु ॥ ९ ॥ तद्यथा- भूम्यम्बुतेजोमरुदम्बरैः स्याद् गन्धो रसश्वाप्यथ रूपमुक्तम् । स्पर्शाख्यशब्दौ कथितावुपस्थं वाक्पाणिपादं च तथैव पायू ॥ १० ॥ घाणं च जिह्वा नयनं तथा त्वक् श्रोत्रं मनोऽहङ्कृतिबुद्धयश्च । गुणप्रकृत्या पुरुषश्च रागोऽप्यंशुद्धविद्या च कला नियत्या ॥ ११ ॥ तथैव कालः कथिता च माया विशुद्धविद्या च तथेश्वरश्च । सदाशिवः शक्तिरथो शिवश्चेत्युक्तानि तत्त्वानि शिवादिकानि ॥ १२ ॥ पञ्चाथ भूतानि परस्परान्तः शोध्यानि खादीनि विलोममार्गात् । विरिञ्चपूर्वैः समधिष्ठितत्वात् तत्तत्कलाबिम्बगुणाक्षदेवैः ॥ १३ ॥ भूमण्डलं यच्चतुरश्रवीतं वज्राङ्कितं गन्धगुणं ससद्यम् । घ्राणेन्द्रियं तत्कलया निवृत्त्या युक्तं च दैवेन चतुर्मुखेन ॥ १४ ॥ ड्रांबीजतः पूरककुम्भकाभ्यां व्याप्तं तदाजानु तदङ्घ्रियुग्मात् । शोध्यं तदुद्धातकपञ्चकान्तं वायौ प्रविष्टं परिभावयेच्च ॥ १५॥ अब्बिम्ब मर्धेन्दुसितं सिताब्जे चिह्न रसाढ्यं रसनेन्द्रियं च । वामास्थितं विष्णुसमन्वितं तद्युक्तं प्रतिष्ठाकलया विशोध्यम् ॥ १६ ॥ ह्रीं बीजमुद्धातचतुष्कशोध्यमग्नो तदानाभितटं प्रविष्टम् । वहेस्त्रिकोणारुणमण्डलं स्यादू विद्याकलं स्वस्तिकलाञ्छनं च ॥ १७ ॥ दृगिन्द्रियं रूपगुणं सरुद्रं ह्रंबीजतोऽघोरयुतं विशोध्यम् । त्र्युद्धाततस्तच्च जले प्रविष्टं व्याप्तं तु कण्ठावधि सन्निरूप्य ॥ १८ ॥ षड्बिन्दुचिह्नं त्वथ वायुबिम्बं कृष्णं षडश्रं पुरुषास्थितं च । त्वक्स्पर्शशान्त्यन्वितमीश्वरेण ह्रैंबीजमुद्धातयुगाद् विशोध्यम् ॥ १९ ॥ G