पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

ऐन्द्रवायव्यादिस्नानविधिः ] उत्तरार्धे तृतीयः पटतः । ऐन्द्रादीन्यपि दृश्यन्ते स्नानान्यागमदर्शनात् ॥ ११३ ॥ येषु स्नानादघध्वंसं पुण्यं भद्रञ्च विन्दति । अनम्रे प्रतपत्यर्के दृष्टिं दृष्ट्वोर्ध्वबाहुना ॥ ११४ ॥ माहेन्द्रस्नानमीशानात् कार्य सप्तपदावधि । गवां खुरंपुटेोत्खातरेणुभिः पवनोपगैः ॥ ११५ ॥ गोमध्येगस्तत्पुरुषं गो (मूत्रं ! सूक्तं) वा जपन् द्विजः । अभ्यस्तु गोस्तुतिं गोभ्यो नमो वेत्यभ्युदीरयन् ।। ११६ ॥ वायव्यमाचरेत् स्नानमखिलाघनिबर्हणम् । स्नानानामिह सर्वेषां मूलं श्रेष्ठं च वारुणम् ॥ ११७ ॥ तस्मात् प्राग् वारुणं कृत्वा ततः स्नानान्तरं भजेत् । प्रक्षाल्य पाणिपादं तु समाचम्याथ वाग्यतः ॥ ११८ ॥ विद्यादे (हयुतो भूत्वा मन्त्रस्नानं समाचरेत् । . पञ्चभिर्ब्रह्मभिर्विप्रो गायत्र्या शिवसंज्ञया ।। ११९ ॥ मूलेन च षडङ्गैश्च शिवतीर्थमनुस्मरन् । स्वशिरः प्रोक्षयेद् दर्भकूर्चाद् वा कुशमूलतः || १२० | अद्विजो दीक्षितो यस्यां मन्त्रैरीशानपूर्वकैः । मूलाङ्गैरपि चाभ्यस्तैः प्रोक्षयेत् तु स्वमस्तकम् ॥ १२१ ॥ आपोहिष्ठादिभिर्मन्त्रैर्मन्त्रस्नानं हि वैदिकम् । तेनापि मार्जयेद् विप्रो विशुद्धि परमामियात् ॥ १२२ ॥ ततो यागगृहं गच्छंस्तीर्थं हस्वेन संहरेत् । ह्रस्वप्रासादेनेत्यर्थः । स्नानवस्त्रादिकं दण्डे संयम्यामन्त्र्य तज्जलम् ॥ १२३ ॥ स्मृत्वा गुरुं गणेशं च हृदयेनाभिपूज्य तु । विशोध्यास्त्रेण पन्थानमस्त्रपञ्चकमध्यगः ।। १२४ ॥ गच्छेत् तत्त्वान्यधस्तात् तु कल्पयन् यागमन्दिरम् ! विद्यातत्त्वास्पदं ध्यायन् सर्वविद्यानिकेतनम् ॥ १२५ ॥ ३९