पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

आग्नेयस्नानाधिकारः] उत्तरार्धे तृतीयः पटलः । प्रपितामहकान् मातुर्मातुर्मातामहीरापे (?) । मातुः पितामहीश्चैव मातुश्च प्रपितामहीः ॥ ९० ॥ ज्ञातींश्च ज्ञातिपत्नीश्चाप्याचार्यांश्च तथा पुनः । सखीनपि च तत्पत्नीरन्यानप्यात्मवंशजान् ॥ ९१ ॥ तर्पयित्वा यथापूर्वं प्रणम्यादुद्भ्यो नमोऽस्त्विति । पादक्षेपादिसंक्षोभ दोषशान्त्यै विभावयेत् ॥ ९२ ॥ ह्रस्वप्रासादतस्तीर्थे संहृत्य हृदि योजयेत् । इत्थमुत्थानकावश्यशौचदन्ताविशोधनैः ॥ ९३ ॥ स्नानसन्ध्याविधेरूर्ध्वमाग्नेयं स्नानमिष्यते । “स्नानं प्राग् वारुणं कृत्वा पश्चादामेयमाचरेत् । " इति वचनात् । तथाच मतङ्गे

"एवं सकृत् तथाशक्त्या स्नातोऽम्भसि विचक्षणः । भस्मनानाधिकारी स्यान्नान्यथा मुनिपुङ्गव ! ।। " इति। रोगपीडावशात् स्नातुमशक्तो वारुणे यदा ॥ ९४ ॥ आग्नेयमेव तस्येष्टं रोगप्रशमनं च तत् । आग्नेयं भस्मना स्नानमखिलाघनिबर्हणम् ॥ ९५ ॥ स्वतेजस्सम्भवेनैव येन स्नातः स्वयं शिवः । सन्ध्यात्रये च जप्यादौ चर्यापूर्वावसानयोः ॥ ९६ ॥ भुक्त्वा सुप्त्वाम्बु पीत्वा वा कृत्वाप्यावश्यकादिकम् । स्त्रियं वाप्यनुलोमादीन् स्पृष्ट्वा वा मूषिका शुचीन् ॥ ९७ ॥ आचरेत् स्नानमाग्नेयं यथैवाथर्वचोदितम् । देवाग्निगुरुविद्यानां समीपेऽन्त्यजदर्शने ॥ ९८ ॥ अशुद्धभूमौ मार्गे वा स्थितो नोद्भूलयेद् बुधः । कल्पानुकल्पोपकल्पभेदात् तद्वदकल्पकम् ॥ ९९ ॥ चतुर्धा भस्म शैवोक्तं पूर्व पूर्वे गुणाधिकम् । अरोगायाः सवत्साया भूमावपतितं तु गोः ।। १०.० ॥