पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

दशदिक्तर्पणम् ] उतरार्धे तृतीयः पटलः । स्वदक्षिणतरौ हस्तावग्निषोमात्मकौ पुनः । शिवशक्त्यात्मको ध्यात्वा तोयमादाय दक्षिणे ॥ ६९ ॥ शिवतीर्थमनुस्मृत्य गङ्गादिसरिदन्वितम् । जपित्वा संहितां कुम्भमुद्रया मूर्ध्नि योजयेत् ॥ ७० ॥ दक्षिणेन पुनस्तोयं हस्तेनादाय चास्त्रतः । . तद्वामहस्ते विन्यस्य दिव्यं ध्यात्वा सुधामृतम् ॥ ७१ ॥ ततः स्रुताम्भसो बिन्दून् दक्षिणन करेण तु । आदाय सपवित्रेण पठन् वै संहितामनून् ॥ ७२ ॥ अभ्युक्षन् योजयेन्मूर्ध्नि शेषं हस्तेऽथ दक्षिणे । ज्वलज्ज्योतिर्मयं ध्यात्वा दक्षिणघ्राणसङ्गमात् ॥ ७३ ॥ शरीरान्तर्गतं पापं निःशेषेण तमोमयम् । तज्ज्योतिष्प्रभया क्षिप्तं वामनासाविनिर्गतम् ॥ ७४ ॥ चिन्तयेत् पुनरस्त्रेण दद्यमानं भुवि क्षिपेत् । सर्वपापक्षयकरं ह्येतदप्यघमर्षणम् ॥ ७५ ॥ ओं हौं शिवात्मने सूर्याय नमः । आदायाञ्जलिना तोयं मन्त्रेणानेन भानवे । त्रिरूर्ध्वमुत्क्षिप्य पुनराचम्याभिमुखो रवेः ॥ ७६ ॥ जपित्वा शिवगायत्रीं प्रासादाद्यन्तसंयुताम् । अष्टोत्तरशतं शक्त्या दशमात्रमथापि वा ॥ ७७ ॥ शिवात्मानं रविं ध्यात्वा त्रिधा कृत्वा प्रदक्षिणम् । अभिवाद्याप्यनुज्ञाप्य तर्पणं प्रारभेत च ॥ ७८ ॥ घृतोत्तरासङ्गपवित्रपाणिर्ब्रह्माणि चाङ्गानि च मूलमन्त्रम् । चतुर्मुखं चाप्यथ विष्णुरुद्रौ तथेश्वरं चापि सदाशिवं च ॥ ७९ ॥ स्वाहानमोन्तं निजनामधेयैः सन्तर्प्य शीतैः सलिलैर्विशुद्धेः । तारं पदद्वन्द्वमुदीर्य पश्चात् स्वाहान्तवाग्वादिनिशब्दयुक्तम् ॥ ८० ॥ इन्द्रादिदिक्पालदिशः स्वनाम्ना युक्तं चतुर्थ्याथ नमोन्तकं च । सन्तर्प्य चोर्ध्वामपि नाकपृष्ठां तथा घरां चापि च नागभोग्याम् ॥ ८१ ॥ इति दशदिक्तर्पणम् ॥