पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

सकलीकरणाधिकारः] उत्तरार्धे तृतीयः पटलः । इत्थमाचम्य तु ततः सन्ध्यावन्दनमाचरेत् ॥ ५१॥ तत्र प्राग्वैदिकात् तन्त्रसन्ध्या मन्त्राह्वया ततः । क्षत्रवैश्यावपि तथा ह्यन्ये केवलतान्त्रिकीम् ॥ ५२ ॥ ईशानपुरुषाघोरवामदेवा यथोदिताः । सद्यश्च सचतुर्थीम (1) नमोन्ताः पञ्च ते पृथक् ॥ १३ ॥ हृच्छिरश्व शिखा वर्म नेत्रमस्त्रं च षट् क्रमात् । षडङ्गानि सजातीनि मूलं प्रासादसंज्ञितम् ॥ ५४ ॥ अस्त्रं पाशुपताख्यं चेत्येषा स्यान्मन्त्रसंहिता | अत्र कालोत्तरे -

- “ब्रह्माणि च शिवं साङ्गं नेत्रं पाशुपतं च यत् । समासात् कथितः सर्वो मन्त्रोद्धारस्त्वयं शुभः || ” इति। शिवाज्ञान्यत्र लिख्यन्ते वक्ष्यमाणक्रियाप्तये ॥ ५५ ॥ ३१ ओं हां शिवाय हृदयाय नमः । ओं ह्रीं शिवाय शिरसे स्वाहा । ओं हूं शिवाय शिखायै वषट् । ओं हंशिवाय कवचाय हुम् । ओं हौं शिवाय नमः नेत्रत्रयाय वौषट् । ओं हं शिवाय नमः अस्त्राय फट् । षष्ठवर्गद्वितीयं तु चतुर्थाद्येन भूषितम् । द्वितीये प्रथमार्णं तु पञ्चमाद्येन संयुतम् ॥ ५६ ॥ एतत् पाशुपतास्त्रं स्यात् सोपदेश यथाक्रमात् । एतदेव शिवास्त्रेण युक्तं विघ्नान्निहन्ति हि ॥ ५७ ॥ गन्ध नुलिप्तकरयोस्तु मिथोऽपवर्षात्तालत्रयास्त्ररववारितविघ्नसङ्घः । ज्येष्ठादिकाङ्गुलिषु युग्मकनिष्ठिकान्तमीशानपूर्वकमनून् क्रमशो न्यसेच्च ॥ ५८ ॥ ह्रस्वैः स्वरैस्तु बिन्द्वन्तैर्युक्तं व्योमाक्षरं यथा । ओकाराद्यमकारान्तमीशानाद्यैर्न्यसेत् तथा ॥ ५२ ॥ अथाङ्गमन्त्रैस्तु पुनः कनिष्ठादिषु विन्यसेत् । ज्येष्ठान्तमस्त्रमन्त्रं तु तलयोरुभयोरपि ॥ ६० ॥ नष्टाङ्गुष्ठा बद्धमुष्ठिरैशानी स्यादवाङ्मुखी । शेषाः स्युः पुरुषादीनामङ्गुल्यो ज्येष्ठका ग्रहाः ॥ ६१ ॥