पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

स्नानााचमनाधिकारः उत्तरार्धे तृतीयः पटलः । कर्णावसक्त यज्ञोपवीतोऽवगुण्ठितशिरस्क इति यावत् । जलाशयं प्राप्य मृदं विशुद्धामादाय चाष्टाङ्गुलखातलब्धाम् । निधाय तां दक्षिणतो धृताभिरद्भिस्तु शौचं विधिवत् प्रकुर्यात् ॥ ५ ॥ एकैव लिङ्गे करयोस्तु तिस्रस्तथा गुदे पञ्च मृदः प्रदेयाः । वामे करे द्वादश तत्प्रसङ्ख्याः पाण्योरयं शौचविधिर्हि मुख्यः ॥ ६ ॥ उत्थाय वासः परिधाय सम्यगाजानुसन्धेश्वरणौ करौ च । प्रक्षास्य मृत्स्नासलिलैर्विशुद्धैर्वक्रं च गण्डूषजलैर्विशोध्य ॥ ७ ॥ प्लक्षाम्रजम्बूककुभाश्वकर्णमालूरकाशोकलवङ्कजाद्यम् । बैकङ्कतौदुम्बरचम्पकं वा शस्तं बुभुक्षोः खलु दन्तकाष्ठम् ॥ ८ ॥ स्वैरङ्गुलैर्द्वादशभिर्मितं तत् कनिष्ठिकानाहसमं सवल्कम् । पूर्वामुखोऽधादुपविश्य मौनी प्रदक्षिणं वामरदादधः प्राक् ॥ ९ ॥ मोक्षार्थिनां कण्टकिनस्तु वृक्षास्तद्वच्छिरीषार्जुननक्तमालाः । शस्तं ह्यपामार्ग इतीह तेषामष्टाङ्गुलं दन्तविशोधनाय ॥ १० ॥ सनिम्बधात्रीधवसेलुशिग्रुवानीर कैरण्ड तृणैः कुशैर्वा । स्थितः प्रजल्पन् शयितोऽथवाद्यात् तैलावसिक्तोऽपि न दन्तकाष्ठम् ॥ नोपोषितः पारणपूर्वकालं न जन्मभे पर्वणि नासिताहे । नाप्यष्टमी श्राद्धदिनेषु दन्तान् प्रधावयेदङ्गुलिभिर्नखैर्वा ॥ १२ ॥ नत्र फालोत्तरे - "प्रतिपत्पर्वषष्ठीषु नवभ्यामपि वा गुह ! | दन्तानां काष्ठसंयोगे महान् दोषोऽभिधीयते || " तद्वत्तु जिह्वामपि मार्जयित्वा तद्दन्तकाष्ठादि विसृज्य दूरे । गण्डूषकद्वादशकेन पश्चादाचम्य तु स्नानमुपक्रमेत ॥ १३ ॥ सरित्सु गङ्गादिषु मुख्य मुख्यं तीर्थेषु चान्यासु नदीषु मुख्यम् । सरस्तटाकादिषु मध्यमं स्यात् स्नानं तु कूपेषु गृहे च नीचम् ॥ १४ ॥ स्नायात् तु कूपादिषु शुद्धपात्रैः स्वातैर्द्विजैरेव समाहृताद्भिः । स्नायात् तु नोष्णाम्भसि कर्मयोग्यं नैतद् यतो रोगिषु सम्मतं तत् ॥ भुवमष्टाङ्गुलां खात्वा त्यक्त्वाधो मृदमस्त्रतः । खातां मृदं समादाय तत् खातं परिपूर्य च ॥ १६ ॥ शिरसा पयसस्तीरे धौते संस्थाप्य तां पुनः. शिखया शोधयित्वा तु वर्मणाव िभजेत त्रिधा।।








तां पुनः । शिखया शोधयित्वा तु वर्मणा विभजेत त्रिधा ||