पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

'विचारपदार्थाधिकारः उत्तराधे द्वितीयः पटलः । पशूनां दुःखसन्तानं विमृज्य प्लाविकाह्वया ॥ २७ ॥ मोगामृतैः प्लावयति श्रद्धयार्थैश्च योजयेत् । स्वभावाभावभावैश्च भाविन्या भावयत्यणून् ॥ २८ ॥ . संहृत्य विश्व ज्वालिन्या ज्वालयत्यपि संहृतौ । हादिन्या हादयेद् भोगैर्मोक्षेण च शिवाश्रयात् ॥ २९ ॥ स्तम्भिन्या स्थापयेद् विश्वं स्वाज्ञायां स महेश्वरः । नानायोनिसहस्रेषु जनिमद् विकिरत्यणून् ॥ ३० ॥ विकिरण्या चरस्थास्नुत्रसत्सु बहुधा शिवः । सतङ्गे च- "" विकिरिण्या यथोपात्तस्वाङ्गावयवगोचरे । व्यक्तीकरोति जगतः शरीराणि सहस्रधा ||" इति। इत्थं शिवः षोडशशक्तिभेदैस्तद्भेदजाभिर्यदनन्तशक्तिः । विद्यासमग्रस्वविभूतिजालैर्विश्वं विदित्वा च सृजत्यजस्रम्॥ ३१ तिस्रः कोट्योर्धकोटिश्च नियोगेनाधिरोपिताः । विद्यातत्त्वविधौ शक्तंयस्तासामेव विभूतयः ॥ ३२ ॥ अभ्युद्गताः कर्तुरमोघवीर्याः प्रविस्तृतास्ताश्च जगत्प्रपञ्चे । प्रकाशितं याभिरुदारवृत्तं स्वकं स्वकं कारणकार्यभावात् ॥ ३३ ॥ उन्मीलिताः पाशविभागयुक्त्या कृताश्च सर्वे पशवः समृद्धाः । - भोगेषु युक्त्यावसरागतानां विभाजितं कर्मफलं यथावत् ॥ ३४ ॥ प्रभोः स्थितास्त्वात्मवशे महत्यस्ताः शक्तयोऽशेषजगत्प्रदीपाः ॥३5 इति शक्तिविचाराधिकारः । विचारशब्देन तु पूरुषस्य कर्मानुसाराद् भुवनाध्वनश्च । साधारणेनापि च सृष्टिपूर्वं जगत्त्वसाधारणतोऽपि गीतः ॥ ३६ ॥ १. 'स्रम् । मतङ्गे - तिस्रः' ख. पाठ: । २. 'त्यु' क. पाठः ३. 'दो' ख. १