पृष्ठम्:ईशानशिवगुरुदेवपद्धतिः (तृतीयः भागः).djvu/३११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

________________

३०४ [क्रियापादः ईशान शिवगुरुदेव पद्धतौ सात्त्विकं नागरं तत् स्याद् राजसं द्राविलं स्मृतम् ।

तामसं वेसरं चेति त्रयं ब्रह्मादिदैवतम् ॥ ४६ ॥
त्रियुगं तत् त्रिवर्णं च त्रितत्त्वं च क्रमात् स्मृतम् ।
नागरस्य स्मृतो देशो हिमवद्विन्ध्यमध्यगः ॥ ४७ ॥ 

द्राविलस्योचितो देशो द्राविड : स्यान्न चान्यथा ।

आगस्त्यविन्ध्यमध्यस्थो देशो वेसरसम्मतः ॥ ४८ ॥
सर्वाणि सर्वदेशेषु भवन्तीत्यपि केचन ।

समासादत्र सामान्यं तलनिर्माणमिष्यते ॥ ४९ ॥

त्रिपञ्चसप्तनवभिः करैरेकतलं स्मृतम् ।
रुद्रातिजगतीसंख्यैर्हस्तैः स्याद् द्वितलं पुनः ॥ ५० ॥
त्रितलं पञ्चदशभिः कुर्यात् सप्तदशैव तु ।

अत ऊर्ध्वं प्रतितलं पञ्चहस्तविवर्धनात् ॥ ५१ ॥ आद्वादशतलं धाम्नां यथावन्मानमयेत् । अल्पोत्तमविमानानां व्यासाद् द्विगुण उच्छ्रयः ॥ ५२ ॥ द्विगुणात् सप्तमांशोनमल्पमध्येषु तुङ्गता । तस्मादर्धाशहीनः स्यादुत्सेधोऽल्पाधमस्य तु ॥ ५३ ॥

व्यासेऽभिकृतिकोष्ठे स्यात् पीठं कोष्ठेन मध्यतः ।
तद्बहिर्वसुकोष्ठानां पङ्क्तथा गर्भगृहं भवेत् ॥ ५४ ॥
कोष्टता बहिर्भित्तिररात्र द्वारं तु कोष्ठतः ।
एकमित्येकतलकं दैवं धामेदमीरितम् ॥ ५५ ॥
तद्वत् प्रासादविस्तारस्यैकाशीतिपदस्य तु ।
मध्यस्थनव कोठे स्यात् सपीठं गर्भमन्दिरम् ॥ ५६ ॥
तद्वाह्ये कोष्ठपया तु भित्ति द्वारं च कल्पयेत् ।
तद्बाह्यपङ्कया परितः कल्पयेन्मध्यनाडिकाम् ।। ५७ ॥
प्रासादभिर्त्ति तद्वाह्ये पङ्कया द्वारं च योजयेत् ।
प्राच्यां वा पश्चिमे भित्त्योर्द्वारमेकैककोष्ठतः ॥ ५८ ॥
एवं चापविमानानि विज्ञेयानि यथारुचि ।

एकभौमानि का कुर्यादतिलान्तानि शक्तितः ।। ५९ ॥